"सावेरि (रागः)" इत्यस्य संस्करणे भेदः

{{Carnatic}} '''सावेरी'''रागः कर्णाटकसङगीतेषु प्रसिद्धः... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०९:३५, २८ फेब्रवरी २०१८ इत्यस्य संस्करणं

फलकम्:Carnatic सावेरीरागः कर्णाटकसङगीतेषु प्रसिद्धः रागः। अयम् रागः १५तम् मेळकर्तारागस्य मायामाळवगौळा रागस्य् जन्य रागः। अनेन करुणारसम्, भक्त्रिभावश्च जनयितुम् शक्त्यते इति ख्यातिः। .[१]

घटना लक्षणश्च

 
Ascending scale with Shadjam at C
 
Descending scale with Shadjam at C

अयम् रागः औडवसम्पूर्णः रागः। (आरोहणे पञ्चस्वराः अवरोहणे सप्तस्वराः च )

अस्मिन् शुद्धऋषभम्, शुद्धमध्यमम् शुद्ध धैवतम् च उपयुज्यन्ते। आवरोहणे तु काकलि निषादम्, शुद्धधैवतम्, शुद्धमध्यमम्, अन्तर गान्धारम्, शुद्ध ऋषभम् च उपयुज्यन्ते।

ऋषभम्, धैवतम् च अस्य रागस्य भावस्वराः
  1. Ragas in Carnatic music by Dr. S. Bhagyalekshmy, Pub. 1990, CBH Publications
"https://sa.wikipedia.org/w/index.php?title=सावेरि_(रागः)&oldid=431440" इत्यस्माद् प्रतिप्राप्तम्