"नेपाली भाषा" इत्यस्य संस्करणे भेदः

सुधार
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
पङ्क्तिः १:
[[File:Bhanubhakta Acharya.jpg|thumb|भानुभक्त आचार्य, नेपाली भाषा आदिकवि]]
'''नेपालीभाषा''' व '''खसकुरा''' [[नेपाल]]स्य आधिकारीकभाषा अस्ति । सा भाषा [[भारत]]स्य [[सिक्किमराज्यम्|सिक्कीम]]मण्डलस्य भाषा अपि । देवनागरी लिपीनाम् लिखितम् स भाषा भारोपेली भाषा परिवार (इन्डो-आर्य) वर्तते । नेपाली भाषा उत्पत्ति प्राचिन खसराज्ये अभवत् । [[खसराज्यम्]] एकः आर्य राज्य अस्ति । स राज्यम् [[संस्कृत भाषा]] आधिकारीकभाषा प्रयोगिता । खसकुरा उत्पत्ति संस्कृति अप्रभंश अभवत् । स भाषा नेपालदेशे पहाडीक्षेत्रे एकम् आर्यभाषा अभवत् ।
नेपाली भाषा उत्पत्ति प्राचिन खसराज्ये अभवत् । [[खसराज्यम्]] एकः आर्य राज्य अस्ति । स राज्यम् [[संस्कृत भाषा]] आधिकारीकभाषा प्रयोगिता । खसकुरा उत्पत्ति संस्कृति अप्रभंश अभवत् । स भाषा नेपालदेशे पहाडीक्षेत्रे एकम् आर्यभाषा अभवत् ।
{{नेपाल}}
 
"https://sa.wikipedia.org/wiki/नेपाली_भाषा" इत्यस्माद् प्रतिप्राप्तम्