"हरियाणाराज्यम्" इत्यस्य संस्करणे भेदः

भारतस्य राज्यानि
मुख्यलेखः
पङ्क्तिः १३४:
 
===कुरुक्षेत्रम्===
{{mainमुख्यलेखः|कुरुक्षेत्रम्}}
पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः [[अम्बाला]]<nowiki/>-नगरं, यमुनानगरं, [[करनाल]]<nowiki/>-नगरं, [[कैथल]]<nowiki/>-नगरं च स्थितम् अस्ति । इदं नगरं [[देहली]]<nowiki/>-नगरेण, [[अमृतसर]]<nowiki/>-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।
 
"https://sa.wikipedia.org/wiki/हरियाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्