"रामानुजाचार्यः" इत्यस्य संस्करणे भेदः

श्रीः
विशेषणापाकरणम्
पङ्क्तिः १४:
|footnotes=
}}
'''रामानुजाचार्यः''' (क्रि.श.१०१७तः११३७पर्यन्तम्) [[विशिष्टाद्वैतम्|विशिष्टाद्वैतस्य]] आद्यः प्रवर्तकः । अस्य वैष्ण्वस्य भक्तिपरम्परायां महान् प्रभावः अस्ति । वैष्णवाचार्याणां परम्परायाम् एव रामानुजाचार्यस्य शिष्यः रामानन्दः आगतः यस्य शिष्यौ कबीरः सूरदासः च आस्ताम् । रामानुजः वेदान्तदर्शनाधारितं स्वस्य नूतनं विशिष्टाद्वैतवेदन्तं लिखितवान् । वेदान्तम् अतिरिच्य श्रीरामानुजः ६-१०शताब्दस्य रहस्यवादिनां भक्तिमार्गिणाम् आल्वार् सताम् भक्तिमार्गं, दक्षिणस्य पञ्चरात्रपरम्परां स्वस्य विचाराणाम् आधारम् अकरोत् ।
 
==जीवनम्==
"https://sa.wikipedia.org/wiki/रामानुजाचार्यः" इत्यस्माद् प्रतिप्राप्तम्