"संस्कृतम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
ध्वंसात्मक कार्य
पङ्क्तिः १:
{{Infobox Language
|name = संस्कृतम्
|region = [[भारतम्]], [[एशिया]]
|familycolor = भारत-युरोपियन्
|fam1 = ऐन्द्ययौरोपी (Indo-European)
|fam2 = [[Indo-Iranian languages|Indo-Iranian]]
|fam3 = [[Indo-Aryan languages|Indo-Aryan]]
|script = देवनागिरी<ref name="banerji">{{Cite book |last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}</ref><br />ब्राह्मी
|nation = [[भारतम्]], [[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
}}
'''संस्कृतम्''' (IAST: ''saṃskṛtam'') जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च [[भाषा]] वर्तते। संस्कृतं [[भारतम्|भारतस्य]] जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
 
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च [[भाषा]] वर्तते। संस्कृतं [[भारतम्|भारतस्य]] जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः ना
 
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। [[अष्‍टाध्‍यायी]] इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः।
 
संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।
 
= इतिहास: =
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रम् ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्‍य]] अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥
 
विश्‍वस्‍य आदिम: ग्रन्‍थ: [[ऋग्वेदः| ऋग्‍वेद:]] संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा [[यजुर्वेद:]], [[सामवेद:]], [[अथर्ववेद|अथर्ववेदश्‍च]] संस्‍कृतभाषायामेव सन्‍ति। [[आयुर्वेद]]-[[धनुर्वेद]]-[[गन्‍धर्ववेदार्थ]]वेदाख्‍या: चत्‍वार: [[उपवेदा:]] अपि संस्‍कृतेन एव विरचिता:॥
 
सर्वा: [[उपनिषत्|उपनिषद:]] संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: - [[शिक्षा]], [[कल्‍प:]], [[निरुक्तम्]], [[ज्‍यौतिषम्]], [[छन्‍द:]], [[व्‍याकरणम्]], [[दर्शनम्]], [[इतिहास:]], [[पुराणं]], [[काव्‍यं]], [[शास्‍त्रं]] चेत्यादयः ॥
 
[[पाणिनि|महर्षि-पाणिनिना]] विरचित: [[अष्‍टाध्‍यायी]] इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥
 
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
 
सुकुमार:
 
= लिपि: =
[[चित्रम्:Phrase sanskrit.png|thumb|right|200px|अनेकेषु लिपिषु संस्कृतम्]]
 
[[लिपिः]] वर्णादीनां बोधकं चिह्नम्।
 
संस्‍कृतलेखनं पूर्वं [[सरस्‍वतीलिपिः|सरस्वतीलिप्या]] आसीत्‌| कालान्‍तरे एतस्‍य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]] अभवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्या]] आरब्धम् ।
 
अन्‍यरूपान्‍तराणि अधोनिर्दिष्टानि सन्‍ति --
[[बाङ्गलालिपिः]], [[शारदालिपिः]], [[तेलुगुलिपिः]], [[तमिळलिपिः]], [[यव-द्वीपलिपि:]], [[कम्‍बोजलिपिः]], [[कन्नडलिपिः]], [[नेपाललिपिः]], [[मलयाळलिपिः]], [[गुजरातीलिपिः]], इत्यादय: ॥
 
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरी लिपिः एव प्रायः उपयुज्यते।
 
= अक्षरमाला =
अक्षराणां समूहः [[अक्षरमाला]] इति उच्यते।
 
संस्कृतभाषायाः लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
 
अक्षराणि स्वराः व्यञ्जनानि च इति द्विधा विभक्तानि। स्वराक्षराणां उच्चारणसमये अन्येषां वर्णानां साहाय्य्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
 
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते -
{{अक्षरमाला - संस्कृतम्}}
 
ऌकारस्य प्रयोगः अत्यन्तविरळः। अन्तिमौ अं, अः इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोः उच्चारणं स्वराक्षराणां अनन्तरमेव भवति। अनुस्वारविसर्गौ विहाय अन्यानि स्वराक्षराणि भाषाशास्त्रे '''अच''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोः तु अचि व्यञ्जनेषु च अन्तर्भावः।
 
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्यकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।
 
अविभाज्य एको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
 
:यथा -
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
 
'क्’ इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणा वर्णैर्व्यवहरन्ति। अतश्च 'क', 'कि’, 'कु’ इत्याद्या लिपय एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
 
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।
 
== स्वराः ==
 
'''‘अच्’''' इति स्वरस्य पाणिनिकृता संज्ञा। येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
 
 
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः -
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# अ...३, इ...३, उ...३ इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः‌)।
 
'''ह्रस्वस्वराः'''
 
येषां स्वराणाम् उच्चारणम् एकमात्राकलेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ लृ
 
'''दीर्घस्वराः'''
 
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ए ऐ ओ औ
 
'''प्लुतस्वराः'''
 
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::अ...३ आ...३ इ...३ ई...३ उ...३ ऊ...३ ऋ...३ ऋृ...३
::लृ...३ ए...३ ऐ...३ ओ...३ औ...३
 
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
 
उदाहरणानि:
# आगच्छ कृष्णा..३, अत्र गौः चरति।
# भो बालाः..३ आगच्छन्तु।
 
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
 
* एषु ह्रस्वदीर्धाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः - 'कॢप्तम्’, 'कॢप्तिः’ इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपः आधुनिककाले उपयुज्यते। 'ए'कारस्य ह्रस्वरूपं देवनागर्यां 'ए' इति लिखति। 'ओ'कारस्य ह्रस्वरूपं देवनागर्यां 'ओ'इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते - ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
 
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते -
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
 
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
 
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। - अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनक्ङितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
 
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
 
'''अर्ध-‘म’कार'''सदृशाध्वनिरनुस्वारः।
 
'''विसर्गः'''
 
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-‘ह’कार'''सदृशाध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
 
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभि किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
 
== व्यञ्जनानि ==
 
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
 
उदाहरणम् : क् + अ = क
 
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधो दत्तवत विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्मणः
 
शुद्ध व्यञ्जनानां लेखने अधः चिह्नं योजनीयं (यथा क्, च्, म्)।
 
व्यञ्जनेन सह प्रयोगार्त्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
 
==संयुक्ताक्षराणि==
 
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
 
उदा :
क् + व = क्व
क् + य = क्य
व् + य = व्य
 
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि संभूतः। केषांचन संयुक्ताक्षराणां लेखने भिन्ना रीतिः अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेळनं अपि कुत्रचित भवेत
उदा : कुक्कुरः, तत्त्वम्
 
= उच्चारणशास्त्रम् =
Line ९१ ⟶ २६०:
देशभेदादुच्चारणभेदाः। यथा - यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र वङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
 
= संस्कृतभाषाप्रभावः =
= Sanskrit me lekhak me naam =w
 
यह संस्कृत भाषा के कवियों की सूची हैं।
संस्कृतभाषाया शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणाम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। [[मलयाळम्‌]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।
.अगस्थ्य (कवि)
 
.अमरु
<div align="center">
.असाग
{| class="wikitable" width="60%" style="border:none;"
.अश्वघोष
|+तत्सम-तद्भव-समान-शब्दाः
.कलानाथ शास्त्री
|-
.कालिदास
!संस्कृतशब्दः
.गंगादेवी
![[हिन्दी]]
.गोविन्द चन्द्र पाण्डे
![[मलयाळम्]]
.गोस्वामी हरिकृष्ण शास्त्री
![[कन्नडा]]
![[तेलुगु]]
![[ग्रीका]]
![[लेतिना]]
![[आङ्गली]]
![[डॉच/जर्मन]]
![[बाङ्गला]]
|-
!मातृ
|align="center"|माता
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|-
!पितृ
|align="center"|पिता
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|-
!दुहितृ
|align="center"| दोहता
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|-
!भ्रातृ
|align="center"| भाई, भ्राता
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|align="center"|पट्टणम्
|
|
|
|
|
|align="center"|
|-
!वैदूर्यम्
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|-
!अष्टौ
|align="center"|आठ्
|align="center"|एट्ट्
|align="center"|
|align="center"|
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्‌ट्
|align="center"|आख़्ट
|-
!नवन्
|align="center"|नौ
|align="center"|
|align="center"|
|align="center"|
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|-
!द्वारम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|-
!नालिकेरः
|align="center"|नारियल्
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|-
|}</div>
 
= वाक्यरचना =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्