"गुवाहाटी" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तवः: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
'''गुवहाटीगुवाहाटी''' (असामीस्: গুৱাহাটী) प्राचीनकाले प्राग्ज्योतिषपुर, दुर्जय इति कथ्यते स्म । इदम् असमराज्यस्य महत् नगरम् अस्ति । भारतदेशे वेगेन वर्धमानेषु नगरेषु अन्यतमम् । भारतस्य ईशान्यदिशि विद्यमानं महद्नगरम् । ईशान्यभागस्य 'द्वारम्' इति कथ्यते । असमराज्यस्य राजधानी दिस्पुर अस्मिन् नगरे विद्यते । प्राग्ज्योतिष्पुरम् इत्यस्य अर्थः अस्ति पूर्वीयदीपः इति । अन्यः अर्थः नाम पूर्वदिशः ज्यौतिष्यम् इति । दुर्जयः नाम जेतुम् अशक्यः इति । एते प्रदेशाः वर्मणां पालानां च काले कामरूपराज्यस्य राजधान्यः आसन् । नगरे बहवः हिन्दुदेवालयाः सन्ति । कामाख्यदेवालयः, उमानन्ददेवालयः, नवग्रहदेवालयः, शुक्रेश्वर-वसिष्ठ-लङ्केश्वर-दौल्गोविन्द-दीर्घेश्वरी-उग्रतारा-रुद्रेश्वरदेवालयाः च विद्यन्ते । इदं नगरं 'देवालयनगरम्' इत्यपि निर्दिश्यते ।
इदं नगरं ब्रह्मपुत्रनदस्य दक्षिणतीरम् शिल्लाङ्ग्-उपत्यका इत्यनयोः मध्ये विद्यते । अस्य पश्चिमदिशि एल् जि बि अन्ताराष्ट्रियविमाननिस्थानकं नरेङ्गिनगरं पूर्वदिशि च विद्यते । ब्रह्मपुत्रस्य उत्तरतीरे उत्तरगुवहाटी नाम्ना नगरं विस्तृतं जातम् अस्ति ।
{{wide image|Guwahati by Vikramjit Kakati 2012.jpg|1100px|<center>गुवहाटीनगरस्य विहङ्गमं दृश्यम्}}
"https://sa.wikipedia.org/wiki/गुवाहाटी" इत्यस्माद् प्रतिप्राप्तम्