"कल्याणसौगन्धिकम्" इत्यस्य संस्करणे भेदः

No edit summary
कल्याणसौगन्धिकम्
 
पङ्क्तिः १:
{{तलं गच्छतु}}
{{ infobox settlementbook |
| name= कल्याणसौगन्धिकम्
| name = {{PAGENAME}}
| image_skyline=Kalyanasougandhikam.JPG
| image =
| image_caption=कल्याणसौगन्धिकम् पुष्पः
|image_size =
| caption =
| author = नीलकण्ठः
| country = भारतम्
| language = संस्कृतम्
| genre =
}}
'''कल्याणसौगन्धिकं''' नाम व्यायोगो नीलकण्ठेन रचितः । असौ कदा प्रादुरभूदिति न तावन्निश्चप्रचम् । आ नवम्या आ च पञ्चदश्याः शताब्द्द्याः अयं जनुषा भुवं भूषयांबभूवेति संशीतिरेव विवेचकानां दुनोति चेतः । भवतु, डेमहोदयस्तु एनं नवमशताब्दीकं निरधारयत् । व्यायोगश्चायं [[महाभारत|महाभारती]]<nowiki/>यां [[वनपर्व]]<nowiki/>-कथामधिष्ठाय रचितो यत्र [[द्रौपदी|द्रौपद्याः]] प्रीतये [[भीमः|वृकोदरः]] सौगन्धिकं पुष्पमानिनीषू रक्षोभिर्युयुधे हनूमता च वाक्कलिं कल्पितवान् ।
केरलियेन नीलकण्ठकविना विरचितः व्यायोगः भवति कल्याणसौगन्धिकम् । गन्धमादनपर्वतस्य निगूढे सरसि विद्यमानं सौगन्धिकापुष्पं लब्धुं भीमेन कृतः प्रयासः एव अस्य इतिवृत्तम् । नटाङ्कुशे अस्य व्यायोगस्य उल्लेखः अस्ति । भासनाटकानां स्वाधीनता अस्मिन् द्रष्टुं शक्यते । अस्य सम्पादनं महामहोपाध्यायेन [[डो. के. जि. पौलोस्]]महोदयेन आङ्गलेयानुवादेन साकं २००० तमे संवत्सरे कृतम् ।
 
वायुवेगेनापहृतं दिव्यं कुसुममाघ्राय तस्य रामणीयकं च निभाल्य पाञ्चाली तादृशं पुष्पं चकमे । वायुसूनु-र्वायुवेगेन धावन् विप्रदम्पतिभ्यां वार्यमाणोऽपि अविरतो दुर्गम-बन्धुरेषु गिरिपथेषु नैकवधान् विघ्नान् प्रतिद्रवन् गन्धमादनस्थं तं जलाशयं प्राप यो विकचैः सौगन्धिकैः प्रतिच्छन्नः परिमलेन वातलहरीः सम्भारयन् विरराज । निर्भीकं पुष्पाणि चिन्वानो भीमः क्रद्धेन रक्षसा संगतो विभीषितश्च तं मरिष्यसि एवेत्युक्त्वात्मपरिचयेन तमाहूय गदया निहत्य पलायनपरायणं चकार । अथ नेपथ्यात् श्रूयते स्म - भीमं पुष्पावचयान्मा स्म निवार्यतेति । सोऽपि पुष्पाण्यवचित्य कदलीवनं प्रविष्टस्तत्रत्यं सौमनस्यभाजं निसर्गमहिमानं वीक्ष्य मनसि चकार - अत्र कोऽपि प्रतापवान् निवसतीति । असौ कण्डूयमानभुजो युयुत्सालोलमना आह्वयत् । प्रत्याह्वानेन सह हनूमान् संस्कृतां गिरं संगिरन्नागतः । अथासौ जरठः कपिरिति कृत्वापसरणाय दत्तादेशो नाहं वार्धक्यपरिभूतः स्थानान्तरं गन्तुमपि प्रभुरिति प्रत्यवदत् । अपसारयितुं कृतोत्साहो भीमो न तस्य पुच्छमपि चालयितुं शशाकेति मनसि स्वं निन्दन्नपि देवैः स्तम्भितमिति तं तथास्थितमेव मुष्टिभिश्चूर्णयितुं घोषयन् ममाग्रजो [[हनूमान्]] स्वजातीयं त्वां रक्षितुं नापतेदिति समकथयत् । ततो मुष्टीमुष्टिरणे प्रवृत्ते विद्याधर-दम्पती तौ वारयित्वा सुरेन्द्र-सन्देशेन युवां भ्रातृभावेन रामलक्ष्मणाविव स्तामिति निरदिशताम् । रामनाम्ना श्रुतिगतेन भाव-विह्वलो वानरोत्तमः संग्रामेऽर्जुनस्य ध्वजे स्वस्यावस्थानं प्रत्यजानीत् ।
 
== समीक्षा ==
[[वर्गः:संस्कृतनाटकानि]]
व्यायोगानुरूपं कथावस्तु योजयन् भीमं च धीरोद्धतं चित्रयन् नीलकण्ठस्तत्र तत्र परिवर्तनानि विधत्ते स्म । प्रसङ्गाननुसृत्य लघुकलेवरेऽस्मिन् रूपके संवादेषु काव्य-कौशल-लेशानपि पश्यामः -
[[वर्गः:चित्रं योजनीयम्‎]]
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
'''लज्जानमद्---वदन--मन्थरमीक्षणार्धं'''
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
 
[[वर्गः:सारमञ्जूषा योजनीया‎]]
'''सप्रश्रयाहृतकरद्वयरुद्धवक्षः।'''
 
'''साकूतदर्शनकृतैक-कटाक्षपात-'''
 
'''माश्लेषसौख्यमनुजस्य सुधेत्यभेदः।।'''
 
इति हनुमद्वचनसुधादीधितिविनिद्रयति मानसकुमुदं रसिकानाम् । वात्सल्यमिह सजीवामिव मूर्तिः दधानमवतरति । वय-वस्तु-माला-गुम्फन-पटिम्ना हरत्येव हृदयं नीलकण्ठः कामपि चित्र-पक्षति-विच्छित्तिमयमिव नृत्ते पदैर्योजयन् -
 
'''अन्तर्गहोद्गतमहाजगरस्य-दंष्ट्रा-व्याकृष्टपादमुरुगर्जितमेषसिंहः।'''
 
'''दंष्ट्राग्रकृष्टपृथुकुम्भतटास्थिवल्गद्-ग्रीवानिखातनखमाक्षिपति द्विपेन्द्रम्।।'''
 
इत्यहोऽजगरधृतैकपादः सिंहो गजेन्द्र-कुम्भे निखातदंष्ट्राश्चित्रितश्चित्रयते मनः। अन्येन आक्रान्तोऽन्यमाक्रामतीति सनातनी लोकयात्रा व्यज्यमाना भासतेतराम्। औद्धत्यप्रधाने व्यायोगे खलु विकत्थन-प्रचुरा एव संवादा योज्यन्ते किन्तु तत्र नैपुणं खिलीभूतमेव दृश्यते । यथा राक्षसः -
 
'''खड्गेन क्षतविग्रहस्य पिशितैः क्लृप्तोपदंशोत्तरं'''
 
'''कोष्णं ते रसयन् कपालचषकेणाकण्ठमस्रासवम्।'''
 
'''आन्त्रस्रग्गुणमुद्वहन् विरचन्नेपथ्यमस्थिव्रजै-'''
 
'''र्नृत्यन् मत्तविलासेजां धनपत्तेः प्रीतिं करिष्याम्यहम्।।३।।'''
 
== सम्बद्धाः लेखाः ==
 
* [[सुभद्राधनञ्जयम्]]
* [[अनर्घराघवम्]]
* [[तपतीसंवरणम्]]
* [[हनुमन्नाटकम्]]
 
== उद्धरणानि ==
{{reflist}}
 
[[वर्गः:मध्यकालीननाटकानि]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
"https://sa.wikipedia.org/wiki/कल्याणसौगन्धिकम्" इत्यस्माद् प्रतिप्राप्तम्