"कदलीफलम्" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य कदली पृष्ठं कदलीफलम् प्रति स्थानान्तरितम्: स्थानान्तरणाय
thumb fix
पङ्क्तिः ३५:
कदलीवृक्षस्य पुष्पं, शलाटुः, फलं च आहररुपेण उपयुज्यते । कदलीवृक्षस्य शलाटुः हरितवर्णीयः भवति । तस्य फलं हरितं ,पीतं, पीतहरितमिश्रितं, रक्तवर्णीयं वा भाति । तदा आकारेण लघु बृहत् चापि भवति । कदल्यां ५,००० प्रभेदाः सन्ति इति श्रूयते । पच्चेकदली, बूदिकदली, वृक्षकदली, रसकदली, एलाकदली, अरण्यकदली इति अष्ट, दश वा विधाः प्रसिद्धाः सन्ति ।
कदलीपर्णं बृहदाकारकं पञ्चषपादमितदीर्धम्, अधिकविशालं च भवति । दक्षिणाभारते केषुचित स्थलेषु भोजनार्यम् एतस्य उपयोगः क्रियते ।
जनाः विवाहादिशुभकार्येषु वितानं मण्डपं द्वारं च पुष्पगुच्छसहितेन कदलीवृक्षेण अलङ्कुर्वन्ति । एतं शुभसङ्केतं मन्येन्ते जनाः ।
[[File:Pisang.jpg|thumb|'''पक्वानि कदलीफलानि''']] [[File:M. acuminata x balbisiana.JPG|left|200px|humbthumb|'''कदलीपुष्पम्''']]
यदा शलाटुः पक्वं भवति तदा वृक्षं कर्तयन्ति । कर्तितवृक्षस्य प्रकाण्डं परितः स्थितेभ्यः कन्देभ्यः नूतनसस्यानि उत्पद्यन्ते । एवं किदलीसन्तानः वर्धते ।
[[File:RedBananasMetepec.JPG|thumb|'''विशेषौधगुणयुक्तानि चन्द्रकदलीपक्वफलानि''']]
"https://sa.wikipedia.org/wiki/कदलीफलम्" इत्यस्माद् प्रतिप्राप्तम्