"औदुम्बरवृक्षः" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
minor fmt
 
पङ्क्तिः १:
[[File:Ficus racemosa fructescence.jpg|right|220px||औदुम्बरवृक्षः]]
 
 
[[File:Ficus racemosa fructescence.jpg|right|220px||औदुम्बरवृक्षः]]
 
अयम् '''औदुम्बरवृक्षः''' सामान्यतया वाटिकासु वर्धते । अस्य वृक्षस्य फलानि आहारत्वेन अपि उपयुज्यन्ते । सामान्यतया तेभ्यः फलेभ्यः व्यञ्जनं निर्मीयते । औषधत्वेन अस्य वृक्षस्य पञ्च अपि अङ्गानि उपयुज्यन्ते । अधिकतया अस्य औदुम्बरस्य त्वक् औषधानां निर्माणे उपयुज्यते ।
== इतरभाषासु अस्य औदुम्बरस्य नामानि ==
"https://sa.wikipedia.org/wiki/औदुम्बरवृक्षः" इत्यस्माद् प्रतिप्राप्तम्