"दुर्गा" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धाः: संचित्रसारमञ्जूषे योजनीये using AWB
शब्दस्य मूलं
पङ्क्तिः १:
[[चित्रम्:Maa Durga.jpg|thumb|दुर्गादेवी]]
 
'''दुर्गा''' देव्याः [[पार्वती|पार्वत्याः]] अपरं रूपम् । दुर्गति नाशिनि इति दुर्गा। [[भारतम्|भारते]] देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । वास्तवे दुर्गा शिवस्य पत्न्याः पार्वत्याः किञ्चित् रूपम् एव यस्याः उत्पतिः राक्षसानां नाशार्थम् अभवत् । सर्वासां देवतानां प्रार्थनाम् श्रुत्वा पार्वती त्रिदेवानां सहकारेण दुर्गारूपम् अवाप्नोत् । अतः दुर्गा युद्धदेवी भवति । दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति । अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी । एवमेव अस्याः भयङ्करं रूपं भाति काली । विभिन्नरूपेषु दुर्गा [[भारतम्|भारते]], [[नेपालः|नेपाले]] च पूजयन्ति । अस्याः दुर्गायाः वाहनं शार्दूलः भवति ।
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/दुर्गा" इत्यस्माद् प्रतिप्राप्तम्