"पश्चिमवङ्गराज्यम्" इत्यस्य संस्करणे भेदः

भारतस्य राज्यानि
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{Infobox state
<!-- See Template:Infobox settlement for additional fields and descriptions -->
| name = पश्चिमबङ्गालम्पश्चिमबङ्गः
| native_name = वङ्गराज्यम्
| type = [[भारतस्य राज्यानि|राज्यम्]]
पङ्क्तिः १२:
| image_map = India West Bengal locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारते]] पश्चिमबङ्गालस्यपश्चिमबङ्गस्य स्थानम्
| image_map1 = West Bengal locator map.svg
| map_caption1 = पश्चिमबङ्गालस्यपश्चिमबङ्गस्य मानचित्रम् ।
| latd =
| longd =
पङ्क्तिः २५:
| subdivision_name = [[भारतम्]]
| subdivision_type1 = प्रान्तः
| subdivision_name1 = 'ईस्ट् ईन्डिया'/
| established_title = स्थापनम्
| established_date = सा.श. १९५६तमवर्षस्य नवेम्बरमासस्य प्रथमदिनम् ।
| parts_type = मण्डलानि
| parts_style = para
| p1 = [[पश्चिमबङ्गालस्यपश्चिमबङ्गस्य मण्डलानि]] १९
| seat_type = राजधानी
| seat = [[कोलकाताकलकाता]]
| seat1_type = महानगरम्
| seat1 = कोलकाताकलकाता
<!-- [[Kozhikode]], [[Thrissur]], [[Kollam]], [[Kannur]] and [[Kottayam]] -->
| government_footnotes =
पङ्क्तिः ४०:
| leader_name = श्री एम्। के। नारायणन्
| leader_title1 = मुख्यमन्त्रिणी
| leader_name1 = श्रीमती [[ममता ब्यानर्जी]]
| leader_title2 = विधानसभा
| leader_name2 = अद्वितीयाशासनसभा २९५स्थानानि ।
पङ्क्तिः ६६:
| blank_info_sec2 = 77.08%<ref name="2011 pp table3A2">{{cite web |url= http://www.censusindia.gov.in/2011-prov-results/prov_data_products_wb.html |title= Sex ratio, 0-6 age population, literates and literacy rate by sex for 2001 and 2011 at a glance for West Bengal and the districts: provisional population totals paper 1 of 2011: West Bengal |publisher= Government of India:Ministry of Home Affairs |accessdate= 29 January 2012}}</ref>
| blank1_name_sec2 = व्यावहरिकभाषा
| blank1_info_sec2 = [[बङ्गालीभाषाबांलाभाषा]]{{,}}[[आङ्लभाषा]]
| website = [http://www.westbengal.gov.in/ westbengal.gov.in]
| footnotes = {{note|leg|*}} २९४निर्वाचिताः १ अनुसूचितः
}}
'''पश्चिमबङ्गालपश्चिमबङ्ग (পশ্চিম বঙ্গ)''' भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - [[कोलकाताकलकाता]] । अत्रत्या जनसङ्ख्या अस्ति - ९,१०,००,००० । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः अस्ति ३४,२६७ चतुरस्र कि मी मितः । एतत् राज्यं परितः नेपालम्, भूतान्, बाङ्ग्लादेशःबांलादेशः विद्यन्ते । ओरिस्सा, झार्खण्ड्झाड्खण्ड, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।
 
३ शतके बङ्गालराज्यस्यबांला राज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन आसीत् कलकत्तानगरम् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः बेङ्गाल्-नवोदयःबांला जातः-नवोदयःजातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्गाल्, पूर्वबङ्गाल् यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बङ्ग्लादेशस्यबांलादेशस्य भागः जातः ।
 
कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलकत्ता भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता रवीन्द्रनाथठाकूरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते ।
 
== शब्दनिष्पत्तिः ==
"https://sa.wikipedia.org/wiki/पश्चिमवङ्गराज्यम्" इत्यस्माद् प्रतिप्राप्तम्