"च मू कृष्ण शास्त्री" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Cha.Mu.Krishna Shastri.jpg|right|thumb|300px|श्री चमू कृष्ण शास्त्री]]
'''चमू कृष्ण शास्त्री''' संस्कृतभारतीसंस्थायाः आरम्भकर्तृषु अन्यतमः । अध्यत्वेअद्यत्वे सः तस्याः संस्थायाः राष्ट्रियकार्यकारिणीसदस्यः, [https://samskritpromotion.in/ संस्कृतसंवर्धनप्रतिष्ठानस्य] कार्यदर्शी च अस्ति । साहित्यशिक्षणक्षेत्रयोः अस्य महत्तमं योगदानं पुरस्कृत्य २०१७ तमस्य वर्षस्य २५ तमे दिनाङ्के भारतसर्वकारेण अस्मै '''पद्मश्री'''प्रशस्तिः धोषिता । <ref>{{cite web|url=http://padmaawards.gov.in/PDFS/PadmaAwards-2017_25012017.pdf|title=PadmaAwards-2017}}</ref>
==बाल्यजीवनम् ==
चमू कृष्णशास्त्री १९५६ तमे वर्षे जनवरीमासस्य २३ तमे दिनाङ्के कर्णाटकस्य मङ्गलूरुनगरसमीपे विद्यमाने केदिलायग्रामे जन्म प्राप्नोत् । तिरुपतिस्थे राष्ट्रियसंस्कृतविद्यापीठे तेन संस्कृतम् अधीतम् ।
"https://sa.wikipedia.org/wiki/च_मू_कृष्ण_शास्त्री" इत्यस्माद् प्रतिप्राप्तम्