"कुरआन्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{Infobox book
| italic title = <!--(see above)-->
| name = कुरान् اَلْقُرآن
| image = Opened Qur'an.jpg
| image_size =
| alt =
| caption = विकच कुरान्
| Religion = [[इस्लाम]]
| Period = 609–632
| author =
पङ्क्तिः १७:
| cover_artist =
| country =
| language = अरबिक [[अरबी]]
| series =
| release_number =
पङ्क्तिः ४५:
}}
{{इस्लाम्}}
'''कुरान् शरीफ्''' ([[अरबीभाषा|अरबी]]: القرآن आल्-क्कुर्क़ुर'आन्') [[इस्लाममतम्|मुस्लिमजनानां]] पवित्रः कश्चन ग्रन्थः । [[इस्लाममतम्|इस्लाम्-मतानुसारं]] भगवतः वाणीरूपेण ग्रन्थोऽयं [[मुहम्मद्]] नवी (प्रवक्ता) द्वारा खण्डशः भूलोके अवतीर्णः । समग्रकुरान्-ग्रन्थे ११४ सूराः(अध्यायाः) सन्ति । तथा ''आयात्'' (पङ्क्ति)संख्या ६,२३६ । कुरान्-ग्रन्थस्य मूलभाषा [[अरबीभाषा|अरबी]] । इस्लामीय-भाष्यकारस्य मतानुसारं कुरान्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -
 
{{cquote|अहं स्वयम् उपदेशग्रन्थरूपेण अवतीर्णवान् अस्मि, तथा च अस्य संरक्षकोऽपि अहमेव अस्मि ।<ref>[http://www.usc.edu/dept/MSA/quran/015.qmt.html#015.009 Qur'ān, Chapter 15, Verse 9]</ref>}}
"https://sa.wikipedia.org/wiki/कुरआन्" इत्यस्माद् प्रतिप्राप्तम्