"बकः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
[[File:Sandhill bare areas.jpg|thumb|right|रक्तशिराः बकः]]
बकः विश्वे उन्नततमः डयमानः पक्षी वर्तते। रक्तवर्णीयशिरसः बकस्य भारम् १२ के.जि परिमितं भवति। पुरूषस्त्रीपक्षिणोः तथा महान् भेदः न दृश्यते परन्तु पुरुषपक्षी आकारे बृहत्तरः भवति। <ref name = "HBW">{{Cite book | first = George | last = Archibald | first2 = Curt | last2 = Meine |editor-first = Josep | editor-last = del Hoyo | editor2-first = Andrew | editor2-last = Elliott | editor3-last = Sargatal | editor3-first = Jordi | contribution = Family Gruidae (Cranes) | title = [[Handbook of the Birds of the World]]. Volume 3, Hoatzin to Auks | year = 1996 | pages = 60–81 | place = Barcelona | publisher = Lynx Edicions | isbn = 84-87334-20-2}}</ref> बकस्य कशेरुः श्वासकोशेन सम्बद्धः भवति, येन दूरं डयितुं साहाय्यं भवति।<ref name="sternum">{{cite journal|last=Gaunt|first=Abbot |author2=Sandra L. L. Gaunt |author3=Henry D. Prange |author4=Jeremy S. Wasser|title=The effects of tracheal coiling on the vocalizations of cranes (Aves; Gruidae)|journal=Journal of Comparative Physiology A|year=1987|volume=161|issue=1|pages=43–58|doi=10.1007/BF00609454}}</ref>
 
==निवासस्थानानि==
[[अण्टार्क्टिका|अण्टार्क्टिकां]] [[दक्षिण अमेरिका|दक्षिण अमेरिकां]] च अतिरिच्य विश्वे सर्वत्र बकाः निवसन्ति। [[जम्बुद्वीपः|पूर्व-एशिया]] बकानां मुख्यम् आवासस्थानं वर्तते, यत्र बकानां सप्त प्रभेदाः दृश्यन्ते। [[आफ्रिकाखण्डः|आफ्रिकायां]] पञ्चषाः बकानां प्रभेदाः दृश्यन्ते। [[आस्ट्रेलिया]]-[[यूरोपखण्डः|यूरोप्]]-[[उत्तर-अमेरिकाखण्डः|उत्तर-अमेरिकाखण्डेषु]] बकानां प्रभेदद्वयं विद्यते।.<ref name = "HBW"/> यत्र आद्रतायुक्तः विशालः प्रदेशः भवति तत्र वसन्ति। केचन बकाः आद्रयुक्तप्रदेशे उशित्वा शावकान् भोजयितुं तृणयुक्तप्रदेशं गच्छन्ति। गर्भधारणावधौ बकाः आर्द्रतायुक्तप्रदेशे एव तिष्ठन्ति। कतिचनप्रभेदास्तु तृणयुक्तप्रदेशे एव नीडं निर्माय वसन्ति<ref name = "HBW"/>।
 
 
==स्वभावः==
बकाः समूहरूपेण तिष्ठन्ति। खादनसमये परस्परं दत्त्वा खादन्ति।
"https://sa.wikipedia.org/wiki/बकः" इत्यस्माद् प्रतिप्राप्तम्