"बकः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Grus leucogeranus male.jpg|thumb|left]]
बकः दीर्घपादयुक्तः, दीर्घग्रीवायुक्तः कश्चन पक्षिविशेषः। विविधजातिषु बकानां पञ्चदश प्रभेदाः विद्यन्ते। बकाः ग्रीवां बहिः नुदन्तः डयन्ते। [[अण्टार्क्टिका|अण्टार्क्टिकां]] [[दक्षिण अमेरिका|दक्षिण अमेरिकां]] च अतिरिच्य विश्वे सर्वत्र बकाः निवसन्ति। ते लघुजन्तून् [[मत्स्याः|मीनान्]] च खादन्ति। कदाचित् बकाः दूरदेशं प्रयान्ति। जलमूलस्य पार्श्वे नीडं निर्माय वसन्ति। वर्षे अण्डद्वयम् उत्पादयन्ति<ref name=EoB>{{cite book |editor=Forshaw, Joseph|author= Archibald, George W.|year=1991|title=Encyclopaedia of Animals: Birds|publisher= Merehurst Press|location=London|pages= 95–96|isbn= 1-85391-186-0}}</ref>। मानवस्य कारणतः अद्य बकाः अपायस्थितौ वर्तन्ते।
 
Line ७ ⟶ ८:
==निवासस्थानानि==
[[अण्टार्क्टिका|अण्टार्क्टिकां]] [[दक्षिण अमेरिका|दक्षिण अमेरिकां]] च अतिरिच्य विश्वे सर्वत्र बकाः निवसन्ति। [[जम्बुद्वीपः|पूर्व-एशिया]] बकानां मुख्यम् आवासस्थानं वर्तते, यत्र बकानां सप्त प्रभेदाः दृश्यन्ते। [[आफ्रिकाखण्डः|आफ्रिकायां]] पञ्चषाः बकानां प्रभेदाः दृश्यन्ते। [[आस्ट्रेलिया]]-[[यूरोपखण्डः|यूरोप्]]-[[उत्तर-अमेरिकाखण्डः|उत्तर-अमेरिकाखण्डेषु]] बकानां प्रभेदद्वयं विद्यते।.<ref name = "HBW"/> यत्र आद्रतायुक्तः विशालः प्रदेशः भवति तत्र वसन्ति। केचन बकाः आद्रयुक्तप्रदेशे उशित्वा शावकान् भोजयितुं तृणयुक्तप्रदेशं गच्छन्ति। गर्भधारणावधौ बकाः आर्द्रतायुक्तप्रदेशे एव तिष्ठन्ति। कतिचनप्रभेदास्तु तृणयुक्तप्रदेशे एव नीडं निर्माय वसन्ति<ref name = "HBW"/>।
 
 
==स्वभावः==
[[File:Black Necked Cranes(Grus Nigricollis) pair at Tsokar,Ladakh.jpg|thumb|आहारम् अन्विष्यन्तः बकाः]]
बकाः समूहरूपेण तिष्ठन्ति। खादनसमये परस्परं दत्त्वा खादन्ति।
बकाः समूहरूपेण तिष्ठन्ति। खादनसमये परस्परं दत्त्वा खादन्ति। बकशावकाः कदाचित् आहारार्थं कूजनं कृत्वा सूचनां यच्छन्ति<ref>{{cite web |url=http://www.craneworld.de |title=craneworld.de |publisher=craneworld.de |accessdate=2012-07-29 |archive-url=https://web.archive.org/web/20120720225944/http://www.craneworld.de/ |archive-date=2012-07-20 |dead-url=yes |df= }}</ref>। बकः सस्याहारं मांसाहारं च खादति। भूमौ अन्विष्य धान्यानि लघु कीटान् च खादन्ति। जलात् मीनान् च गृह्णन्ति<ref name = "HBW"/>।
==उल्लेखः==
{{reflist}}
"https://sa.wikipedia.org/wiki/बकः" इत्यस्माद् प्रतिप्राप्तम्