"बिहारराज्यम्" इत्यस्य संस्करणे भेदः

भारतस्य राज्यानि
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १९:
| subdivision_name = [[भारतम्]]
| subdivision_type1 = वलयाः
| subdivision_name1 = अङ्गिका, भोजपुरम्, मगधम्, मिथिलामैथिली
| subdivision_type2 = विभागाः
| subdivision_name2 = पाटनाविभागःपटना विभागः, तिरहटविभागःतिरहुत विभागः, सारनविभागःसारन विभागः, दर्भङ्गाविभागःदरभङ्गा विभागः, कोशिविभागःकोशी विभागः, पूर्णियाविभागःपूर्णिया विभागः, भागलपुरविभागःभागलपुर विभागः, मुङ्गेरविभागः, मगधविभागःमगध विभागः
| established_title = स्थापना
| established_date = 1912 (as Bihar)
पङ्क्तिः ७९:
}}
'''बिहार'''([[हिन्दी]]:बिहार) [[भारतम्|भारतस्‍य]] पूर्वभागे विद्यमानं किञ्चन राज्यम् । एतस्य राजधानी [[पाटना]] अथवा [[पाटलीपुत्रम्]] अस्ति । अस्य राज्यस्य पूर्वभागे [[पश्चिमबङ्गालराज्यम्|पश्चिमवङ्गराज्यं]], दक्षिणभागे [[झारखण्डराज्यम्|झारखण्डराज्यञ्च]] विद्यते । 'बिहार'इत्येतत् पदं प्रायशः 'बौद्धविहारम्' इत्यत्र विद्यमानस्य विहारशब्दस्य विकृतरूपम् इति भासते। इदं राज्यं [[गङ्गा|गङ्गानद्याः]] तस्याः उपनदीनाञ्च समृद्धक्षेत्रे विद्यते । प्राचीनकाले विशालसाम्राज्यानां मूलस्थानम् आसीत् इदं राज्यम् अधुना देशस्य अर्थव्यवस्थायाः कृते योगदाने अन्तिमस्थाने विद्यते।
 
==इतिहासः==
बिहारस्य ऐतिहासिकं नाम मगधम्। बिहारस्य राजधान्याः ऐतिहासिकं नाम [[पाटलीपुत्रम्]] ।
"https://sa.wikipedia.org/wiki/बिहारराज्यम्" इत्यस्माद् प्रतिप्राप्तम्