"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९५:
 
उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । [[पञ्जाबराज्यम्|पञ्जाबराज्यात्]] आगताः जनाः [[हिमालयः|हिमालयस्य]] ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय नेपालीजनाः, टिबेट्जनाः, गुज्जर्जनाश्च अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति ।
 
===धार्मिकक्षेत्राणि===
हिन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते । तानि [[गङ्गोत्री]], [[यमुनोत्री]], [[केदारनाथः]], [[बदरीनाथः]](चारधाम) इति सुप्रसिद्धानि पवित्रक्षेत्राणि सन्ति । तथैव [[हरिद्वारम्|हरिद्वारं]], [[हृषीकेशः]] च पवित्रक्षेत्रे स्तः । [[सिक्ख]]धर्मस्य 'हेमकुण्डसाहेब्' पुण्यस्थानम् अस्मन्नेव राज्ये अस्ति । [[बौद्धधर्म:|बौद्धधर्मस्य]] बुद्धस्तूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति ।
 
===[[पुष्पकन्दरः]]===
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्