"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २:
[[चित्रम्:Admin mop.PNG|thumb|right|200px|प्रबंधकस्य चिह्न]]
प्रबंधकाः विकिपीडियायाः सम्पादकारकाः सन्ति येभ्यः विशेषाधिकाराणि प्रदत्तं वर्तन्ते च विशेष-नियन्त्रित उपकरणान्‌ उपयोजयितुमर्हन्ति । उदाहरणाय, ते अस्मिन्‌ कोषे पुटसम्पादनसहितं ते पुटानां संरक्षणं, सम्मार्जनं, पुनरुद्धरणं, च पुटानां पुनरावर्तनानां निक्षेपणं च सम्मार्जनं, सम्पादकान्‌ च कोषात्‌ विरोधं कर्तुमर्हन्ति । एतैः सेवाभावेन हि एतत्‌ कार्यं क्रियताम्‌ न तु स्वलाभाय च न तु कस्मिनपि विवादे ।
=== प्रबन्धकान्‌ भवितुम्‌ ===
=== Becoming a Administrator ===
कः अपि पञ्जीकृत प्रयोगकाः प्रबन्धकन्‌ भवितुम्‌ अर्हन्ति, परन्तु एतान्‌ '''अनिवार्य नियामकनियमानि ध्यातव्यानि''' :-
*'''५००+ सम्पादनानि अस्मिन्‌ सम्स्कृत विकिपीदियायां कर्तव्यानि अथवा अन्येषु कोषेषु ४०००+ सम्पादनानि कर्तव्यानि ।
*'''संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।'''
*'''वादेषु नियतः सहभागी भूयात्‌ ।'''
Administrators are expected to uphold the trust and confidence of the community, however, and considerable experience is usually expected. Each editor will personally assess their confidence in a particular candidate's readiness in their own way. Before requesting or accepting a nomination, candidates should generally be active and regular Wikipedia contributors, be familiar with the procedures and practices of Wikipedia, respect and understand its policies, and have gained the general trust of the community. An Adminship candidate must place a request on this policy’s [[विकिपीडियासम्भाषणम्:प्रबंधक|talk page]].