"विकिपीडिया:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १३:
== प्रशासकः ==
[[चित्रम्:Wikipedia bureaucrat.svg|thumb|right|200px|प्रशासकस्य चिह्न]]
प्रशासकाः विकिपीडिया सदस्याः सन्ति ये :-
'''Bureaucrats''' are Wikipedia users with the technical ability to:
· अन्यान्‌ सदस्यान्‌ प्रबन्धकपदे अथवा प्रशासकपदे पदोन्नतिं कर्तुमर्हन्ति ।
 
· यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति ।
* promote other users to [[विकिपीडिया:administrator|administrator]] or bureaucrat status;
· सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति ।
* grant and revoke an account's [[विकिपीडिया:Bots|bot]] status; and
ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।
* [[विकिपीडिया:Changing username|rename]] user accounts.
 
They are bound by policy and consensus to grant administrator or bureaucrat access only when doing so reflects the wishes of the community, usually after a successful request at [[विकिपीडियासम्भाषणम्:प्रबंधक]]. In like fashion, they are expected to exercise judgment in changing usernames, and in granting or removing bot flags. They are expected to be capable judges of consensus, and are expected to explain the reasoning for their actions on request and in a civil manner. Bureaucrats are not super-admins, and have no authority beyond these technical competencies and the domains of requests for user access levels, bot flags, and account renaming.
 
Bureaucrats do not have the technical ability to remove administrator or bureaucrat rights from users or to grant certain levels of access such as oversight or checkuser rights. These actions are performed by [[m:Stewards|stewards]], a small multilingual group of individuals who serve all Wikimedia projects and are elected and reconfirmed annually. Changes in user rights by stewards are recorded at [[meta:Special:Log/rights]]; for more information see [[meta:Requests for permissions]].