"विकिपीडिया:छत्रपति शिवाजि महाराज" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
 
====जलमालिन्यम् ====
यन्त्रागारेभ्यः निष्कास्यमानानि रासायनिक वस्तुयुक्तानि दूषितजलानि,स्नानशौचालयानां मलिनजलानि च नलिकाभिः नदी प्रति प्रेषयन्ति। एतेन जलमालिन्यं भवति । शब्दमालिन्यम् - यन्त्रागाराणां कर्कशशब्दैः
ध्वनिवर्धकानां, विविधकार्याणां, वाहनानां च शब्दैः नित्यं प्रदूषण वर्धते एव ।
==== शब्दमालिन्यम् ====
यन्त्रागाराणां कर्कशशब्दैः ध्वनिवर्धकानां, विविधकार्याणां, वाहनानां च शब्दैः नित्यं प्रदूषण वर्धते एव ।
 
एवं परिसरप्रदूषणेन नानाविधाः रोगाः समुद्भवन्ति। प्रदुष्टेन परिसरेण न केवलं मानवाः अपि तु पशवः, पक्षिणः, कीटा: जलचराश्च महतीं हानिम् अनुभवन्ति। एतस्य प्रतिक्रिया अधुना अवश्यं परिसरसंरक्षणार्थम् आवश्यककर्माणि कुर्युः ।