"परमाणुः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
'''परमाणुः''' [[पदार्थः|पदार्थस्य]] मूलभूतः घटकः अस्ति। तस्य केन्द्रे अति निबिडः कोशकेन्द्रम् अस्ति। कोशकेन्द्रम् प्रोटोनेभ्यः निर्पेक्षाणुभ्यः च रचयति(H-1 परमाणुः अपवादः अस्ति, तस्य कोशकेन्द्रे निर्पेक्षाणुः नस्ति)। विद्युताणुः कोशकेन्द्रस्य विद्युतावेशेण तस्य परिवर्तते। परमाणुः विद्युतावेशेण निरपेक्षः अस्ति हि तस्मिन् प्रोटोनाः विद्युताणवः समानमात्रे सन्ति। [[प्रमात्रा|प्रमात्रायाः]] नियमेण विद्युताणवः कोशकेन्द्रे नपतन्ति।<br><br>
=='''कणादोक्तः परमाणुविचारः तथा अर्वाचीनः परमाणुविचारः इति एतयोः तुलना'''==
भारते प्राचीनकाले कणादमहर्षिणा परमाणुविचारः प्रतिपादितः।आधुनिकः परमाणुविचारः तथा प्राचीनभारतीयः परमाणुविचारः इति एतयोः केचन भेदाः सन्ति, ते एवम् -<br>
{| class="wikitable sortable" border="1"
|-
!बिन्दुः
!कणादमतम्
!अर्वाचीनमतम्
|-
|'''मनः '''
|परमाणुरूपम्
|परमाणुरूपं न
|-
|'''परमाणुजन्यानि कार्यद्रव्याणि'''
|चत्वारि एव <br>(पृथ्वी, जलं, तेजः, वायुः)
|शताधिकानि
|-
|'''परमाणोः अवयवाः'''
|नाङ्गीकृताः
|त्रयः अवयवाः अङ्गीकृताः - <br>धनकणिका (प्रोटोन), उदासीनकणिका (न्यूट्रोन) ऋणकणिका(इलेक्ट्रोन)
|-
|'''परमाणुचिन्तनस्य अन्तिमं प्रयोजनं'''
|मोक्षः
|भोगः
|}
 
 
 
[[वर्गः:भौतिकविज्ञानम्]]
"https://sa.wikipedia.org/wiki/परमाणुः" इत्यस्माद् प्रतिप्राप्तम्