"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/राममन्दिरम्, अयोध्या" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८:
}}
 
[[अयोध्या|अयोध्यायाः]] राममन्दिरं[[रामः|राम]]<nowiki/>मन्दिरं किञचन हिन्दूमन्दिरम्[[हिन्दूधर्मः|हिन्दू]][[मन्दिरम्]] । एतत् [[मन्दिरम्|मन्दिरं]] [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] [[अयोध्या|अयोध्यायां]] रामजन्मस्थाने[[रामः|राम]]<nowiki/>जन्मस्थाने विद्यते <ref>{{Cite web|title=Land levelling for Ayodhya Ram temple soon, says mandir trust after video conference|url=https://www.newindianexpress.com/nation/2020/may/07/land-levelling-for-ayodhya-ram-temple-soon-says-mandir-trust-after-video-conference-2140354.html|last=Bajpai|first=Namita|date=7 May 2020|website=The New Indian Express|url-status=live|archive-url=|archive-date=|access-date=8 May 2020}}</ref> ०६-०८-२०१८ तमे दिनाङ्के [[भारतम्|भारतस्य]] [[प्रधानमन्त्री]] [[नरेन्द्र मोदी|नरेन्द्रमोदी]] [[हिन्दुदेवालयः|देवालयस्य]] अस्य शिलान्यासम् अकरोत् । [[हिन्दूधर्मः|हिन्दूजनाः]] एतत्स्थानं भगवतः [[रामः|श्रीरामचन्द्रस्य]] जन्मस्थानं मन्यन्ते । [[रामः|रामं]] [[विष्णुः|विष्णोः]] सप्तमः अवतारः इति मत्वा पूजयन्ति च । १५२८ तमे वर्षे मुघल् राजा [[बाबर|बाबरः]] राममन्दिरं भङ्क्त्वा [[बाबरी मस्जिद|बाबरीमस्जिद्]] इति यवनप्रार्थनामन्दिरं निर्मितवान् । रामजन्मभूमिविषये बहवः विवादाः आसन् । १९९२ तमे वर्षे करसेवकानां गणेन [[बाबरी मस्जिद|बाब्रि मस्जिद्]] भङ्क्तम् ।
 
एतस्य देवालयस्य निर्माणस्य उत्तरदायित्वं श्रीरामजन्मभूमितीर्थक्षेत्रसमितेः वर्तते । [[गुजरातराज्यम्|गुजरात्]] राज्यस्य सोमपुरपरिवारः देवालयस्य विन्यासम् अकरोत् ।
 
एतस्य देवालयस्य निर्माणस्य उत्तरदायित्वं श्रीरामजन्मभूमितीर्थक्षेत्रसमितेः वर्तते । गुजरात् राज्यस्य सोमपुरपरिवारः देवालयस्य विन्यासम् अकरोत् ।
 
==इतिहासः==
[[File:Babri Masjid.jpg|thumb|right|१९९२ तमे वर्षे भग्ना बाब्रिमस्जिद्]]
भगवतः [[विष्णुः|विष्णोः]] अवताररूपेण सम्मतः रामः व्यापकरूपेण हिन्दुभिः पूज्यते । प्राजीनभारतस्यप्राचीन[[भारतम्|भारतस्य]] महाकाव्ये [[रामायणम्|रामायणे]] [[रामः]] [[अयोध्या|अयोध्यायां]] जातः इत्युल्लेखः वर्तते । अतः अयोध्या रामजन्मभूमिः । रामस्य बालरूपम् एव रामलल्ला इति इति उच्यते । १५ शतके बाबरेण राममन्दिरस्थाने यवनप्रार्थनामन्दिरः निर्मितः । हिन्दूदेवालयः पुनर्निर्मातव्यः इति प्रयत्नाः तदानीमेव आरब्धाः । १८५० तमे दशके पुनः हिंसात्मकप्रतिभटनं आरब्धम् ।<ref name="HinduTitleDispute19">{{Cite news|last=Deepalakshmi|first=K.|date=8 November 2019|title=Ramjanmabhoomi-Babri Masjid title dispute: The story so far|work=The Hindu|url=https://www.thehindu.com/news/national/ramjanmabhoomi-babri-masjid-title-dispute-the-story-so-far/article29925573.ece|access-date=25 July 2020|issn=0971-751X}}</ref>.
 
विश्वहिन्दूपरिषदा रामजन्मभूमेः शिलान्यासार्थं १९८० तमे वर्षे पुनः प्रयत्नः आरब्धः । [[प्रयागः|अलहाबाद्]] उच्चन्यायालयेन प्रयत्नः अवरुद्धः । ततः अविवादिते स्थले [[मन्दिरम्|मन्दिरं]] निर्मातुं अनुमतिः प्रार्थिता । तदानीन्तनः गृहसचिवः बूटासिंहः विश्वहिन्दूपरिषदः नायकाय अशोकसिङ्घलाय औपचारिकरूपेण अनुमतिं दत्तवान् । नवंबर् ९ १९८९ तमे दिने विश्वहिन्दूपरिषदः नेतृत्वे साधूनां गणेन शिलान्यासः कृतः ।<ref>{{Cite web|first=Liz|last=Mathew|date=4 August 2020|title=Explained: The Ayodhya Ram temple journey, from November 9, 1989 to August 5, 2020|url=https://indianexpress.com/article/explained/explained-the-ayodhya-ram-temple-journey-from-november-9-1989-to-august-5-2020-6539284/|access-date=4 August 2020|website=The Indian Express|language=en}}</ref> [[बिहारराज्यम्|बिहारस्थः]] दलितनायकः शिलान्यासं कृतवत्सु अन्यतमः आसीत् । <ref>{{cite news |title=Ministry of Home Affairs notifies temple trust; RSS, VHP members kept out |url=https://www.thehindu.com/news/national/mha-notifies-ram-temple-trust/article30744476.ece |accessdate=31 July 2020 |work=The Hindu |date=5 February 2020}}</ref>.
 
[[file:K Parasaran.jpg|thumb|left|के. पराशरन्]]
Line ४८ ⟶ ४७:
रामदेवालयस्य मूलविन्यासं १९८८ तमे वर्षे सोम्पुरपरिवारेण कृतः <ref name=":2">{{Cite web|last=Pandey|first=Alok|date=23 July 2020|title=Ayodhya's Ram Temple Will Be 161-Foot Tall, An Increase Of 20 Feet|url=https://www.ndtv.com/india-news/ayodhya-ram-temple-will-be-161-feet-tall-an-increase-by-20-feet-2267315|url-status=live|archive-url=|archive-date=|access-date=23 July 2020|website=NDTV}}</ref>। सोम्बुरकुटुम्बीयाः १५ सन्ततेः आविश्वं शताधिकानां देवालयानां शिल्पकार्यं कृतवन्तः <ref name=":3">{{Cite web|last=Sampal|first=Rahul|date=28 July 2020|title=Somnath, Akshardham & now Ram Mandir – Gujarat family designing temples for 15 generations|url=https://theprint.in/india/somnath-akshardham-now-ram-mandir-gujarat-family-designing-temples-for-15-generations/469120/|access-date=29 July 2020|website=ThePrint|language=en-US}}</ref>। मूलविन्यासे कतिचन परिवर्तनानि कृत्वा नूतनराममन्दिरस्य विन्यासः २०२० वर्षे कृतः । एतत् मन्दिरं २३५ फीट्परिमितं वैशाल्यं, ३६० फीट्परिमितं दैर्घ्यं १६१ फीट्परिमितम् औन्नत्यं च आवहति ।<ref name=":1">{{Cite web|last=Bajpai|first=Namita|date=21 July 2020|title=280-feet wide, 300-feet long and 161-feet tall: Ayodhya Ram temple complex to be world's third-largest Hindu shrine|url=https://www.newindianexpress.com/nation/2020/jul/21/280-feet-wide-300-feet-long-and-161-feet-tall-ayodhya-ram-temple-complex-to-be-worlds-third-largest-hindu-shrine-2172847.html|url-status=live|archive-url=|archive-date=|access-date=23 July 2020|website=The New Indian Express}}</ref><ref name=":3" />। देवालयस्य मुख्यवास्तुशिल्पिनः चन्दर्कान्तसोम्पुरः तत्पुत्रौ निखिल् सोम्पुरः, आशीश् सोम्पुरश्च । नागरशैल्याः वास्तुशिल्पम् अवलम्ब्य अयं देवालयः निर्मितः <ref name=":3" />।
 
देवालयस्य प्राङ्गणे प्रार्थनामन्दिरम्, रामकथाकुञ्जः(उपन्यासभवनम्), वैदिकपाठशासा, सन्तनिवासः, यात्रिनिवासः, वस्तुसङ्ग्रहालयश्च भविष्यति <ref name=":0">{{Cite web|last=|first=|date=11 November 2019|others=IANS|title=Grand Ram temple in Ayodhya before 2022|url=https://www.newindianexpress.com/nation/2019/nov/11/grand-ram-temple-in-ayodhya-before-2022-2060227.html|url-status=live|archive-url=|archive-date=|access-date=26 May 2020|website=The New Indian Express}}</ref>। [[हिन्दुदेवालयः|देवालयस्य]] कार्ये समाप्ते इदं मन्दिरं विश्वस्य तृतीयं बृहत्तमं मन्दिरं इति विख्यातं भविष्यति । <ref name=":1" /> . देवालयस्य सद्यकालीनं प्रारूपं २०१९ तमे वर्षे [[प्रयागराजः|प्रयागस्य]] कुम्भमेलायां प्रदर्शितम् <ref>{{Cite news|last=India|first=Press Trust of|date=6 February 2020|title=Ayodhya Ram Mandir construction to begin in April this year: Trustee|work=Business Standard India|url=https://www.business-standard.com/article/pti-stories/ram-temple-work-to-begin-in-april-this-year-trustee-120020601389_1.html|access-date=9 May 2020}}</ref>।
 
==निर्माणम्==
 
श्रीरामजन्मभूमितीर्थक्षेत्रट्रस्ट् द्वारा मार्च् २०२० मध्ये रामदेवालस्य प्रथमघट्टस्य निर्माणम् आरब्धम् ।<ref>{{Cite web|last=Sharma|first=Pratul|date=23 March 2020|title=1st phase of Ram temple construction begins in Ayodhya|url=https://www.theweek.in/news/india/2020/03/23/1st-phase-of-ram-temple-construction-begins-in-ayodhya.html|url-status=live|archive-url=|archive-date=|access-date=9 May 2020|website=The Week|language=en}}</ref><ref>{{Cite news|date=8 May 2020|title=Ram Mandir Construction: राम मंदिर निर्मितीच्या पहिल्या टप्प्यातील काम सुरू|trans-title=Ram Mandir Construction: Ram mandir Foundation Starts First Phase of Work|url=https://www.timesnowmarathi.com/india-news-international/article/ram-mandir-foundation-first-phase-of-work-starts-cleaning-of-site-starts/292477|access-date=8 May 2020|work=Times Now Marathi|language=mr}}</ref>. भारते करोनासाङ्क्रामिकरोगकारणतः, भारत-चीनाविषयककलहकारणतश्चापि तात्कालिकरूपेण कार्यस्य स्थगनम् अभवत् <ref>{{Cite web|title=Ram Mandir plans continue during COVID-19 lockdown, temple trust releases its official Logo|url=https://www.newindianexpress.com/nation/2020/apr/09/ram-mandir-plans-continue-during-covid-19-lockdown-temple-trust-releases-its-official-logo-2127639.html|last=Bajpai|first=Namita|date=9 April 2020|website=The New Indian Express|url-status=live|archive-url=|archive-date=|access-date=9 May 2020}}</ref><ref>{{Cite web|date=1 January 1970|title=COVID-19: लॉकडाउन खत्म होते ही अयोध्या में शुरू होगा भव्य राम मंदिर निर्माण|trans-title=COVID-19: The Ram Temple construction will begin in Ayodhya after the end of lockdown |url=https://hindi.news18.com/news/uttar-pradesh/ayodhya-after-lockdown-ram-mandir-construction-work-will-start-in-ayodhya-upnga-upns-3094651.html|access-date=8 May 2020|website=News18 India|language=hi}}</ref><ref>{{Cite news|title=Indo-China border standoff: Plan to start construction of Ram Temple in Ayodhya suspended|work=The Economic Times|url=https://economictimes.indiatimes.com/news/politics-and-nation/indo-china-border-standoff-plan-to-start-construction-of-ram-temple-in-ayodhya-suspended/articleshow/76458633.cms|access-date=25 July 2020}}</ref>। निर्माणावसरे भूगर्भे शिवलिङ्गं स्तम्भाः भग्नविग्रहाश्च उपलब्धाः ।<ref>{{cite news|last=|first=|date=21 May 2020|title=Shivling, carvings on sandstone found at Ram Janmabhoomi site: Temple trust|website=The Times of India|agency=ANI|URL=https://timesofindia.indiatimes.com/india/shivling-carvings-on-sandstone-found-at-ram-janmabhoomi-site-temple-trust/articleshow/75868990.cms|url-status=live|access-date=27 May 2020}}</ref> <ref>{{Cite news|last=Rashid|first=Omar|date=25 March 2020|title=U.P. Chief Minister Adityanath shifts Ram idol amid lockdown|language=en-IN|work=The Hindu|url=https://www.thehindu.com/news/national/other-states/up-chief-minister-adityanath-shifts-ram-idol-amid-lockdown/article31160225.ece|access-date=24 July 2020|issn=0971-751X}}</ref>। मार्च् २५ २०२० तमे दिनाङ्के [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] मुख्यमन्त्रिणः [[योगी आदित्यनाथः|योगि-आदित्यनाथस्य]] समक्षमे रामविग्रहस्य तात्कालिकं स्थानान्तरणम् अपि कृतम् <ref>{{Cite news|date=4 April 2020|agency=IANS|title=VHP to organise 'Vijay Mahamantra Jaap Anushthan'|url=https://www.outlookindia.com/newsscroll/vhp-to-organise-vijay-mahamantra-jaap-anushthan/1508964|access-date=2 August 2020|work=Outlook}}</ref>।
 
राममन्दिररस्य निर्माणस्य अङ्गतया विश्वहिन्दूपरिषत्-द्वारा विजयमहामन्त्रस्य जपानुष्ठानस्य आरम्भः अभवत् । रामभक्ताः जय श्रीराम जयश्रीराम इति एप्रिल् ६ २०२० तमे दिनाङ्के जप्तवन्तः । देवालयस्य निर्माणकाले विविधानां सङ्कष्टानां निवारणाय जपानुष्ठानकार्यक्रमः आयोजितः आसीत् । लार्सेल् एण्ड् टौब्रो इति संस्थया देवालयनिर्माणस्य कार्यं स्वीकृतं वर्तते ।
Line ६६ ⟶ ६५:
नरेन्द्रमोदिवर्यः हनुमान्गढी मन्दिरे पूजां निर्वर्त्य राममन्दिरस्य शिलान्यासम् अकरोत् । तदनन्तरं सभाकार्यक्रमः प्रावर्तत । कार्यक्रमे नरेन्द्रमोदी राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः मोहनभागवतः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, वस्त्यगोपालदासः इत्यादयः उपस्थिताः आसन् । देशमुद्दिश्य भाषणं कृतवता मोदिना जय सिया राम इत्युद्घोषेण भाषणस्य आरम्भः कृतः । रामनाम्नः उद्घोषः न केवलायाम् अयोध्यायाम् अपि तु समग्रे देशे अद्य श्रूयते इत्युक्त्वा राममन्दिरम् आधुनिकसम्प्रदायानां सङ्केतरूपम् इति च अवदत् <ref>{{Cite web|last=|first=|date=5 August 2020|title='Jai Siyaram' call resonating throughout the world: PM Narendra Modi|url=https://timesofindia.indiatimes.com/india/jai-siyaram-call-resonating-throughout-the-world-pm-narendra-modi/articleshow/77368737.cms|url-status=live|archive-url=|archive-date=|access-date=5 August 2020|website=The Times of India|language=en}}</ref><ref>{{Cite web|last=|first=|date=5 August 2020|title=From Laos to Lanka, Ram is everywhere: PM Modi in Ayodhya|url=https://www.indiatoday.in/india/story/pm-narendra-modi-ayodhya-address-bhumi-pujan-ram-temple-1708016-2020-08-05|url-status=live|archive-url=|archive-date=|access-date=5 August 2020|website=India Today|language=en}}</ref><ref>{{Cite web|last=|first=|date=5 August 2020|title=Long wait ends today: PM chants 'Jai Siya Ram' in Ayodhya|url=http://punjabnewsexpress.com/national/news/long-wait-ends-today-pm-chants-jai-siya-ram-in-ayodhya-117167.aspx|url-status=live|archive-url=|archive-date=|access-date=5 August 2020|website=Punjab News Express}}</ref>। देवालयप्रतिष्ठापने एल् के अड्वाणीवर्यस्य श्रमः मोहनभागवतेन स्मृतः<ref name=":6">{{Cite web|last=|first=|date=5 August 2020|editor-last=Tripathi|editor-first=Ashutosh|title=At Ayodhya Ram temple event, PM Modi reiterates mantra to fight coronavirus|url=https://www.hindustantimes.com/india-news/at-ayodhya-ram-temple-event-pm-modi-reiterates-mantra-to-fight-coronavirus/story-QQoWDdF5z3ht2vTYkkpTRI.html|url-status=live|archive-url=|archive-date=|access-date=5 August 2020|website=Hindustan Times|language=en}}</ref> । कार्यक्रमस्याङ्गतया प्रधानमन्त्रिणा पारिजातसस्यारोपणमपि विहितम्<ref>{{Cite web|last=Jain|first=Sanya|date=5 August 2020|title=Watch: PM Narendra Modi Plants Parijat Sapling At Ram Temple|url=https://www.ndtv.com/india-news/ayodhya-ram-mandir-pm-narendra-modi-plants-parijat-sapling-at-ram-temple-2274585|url-status=live|archive-url=|archive-date=|access-date=5 August 2020|website=NDTV.com}}</ref> । करोनाकारणतः देवालस्यावरणे १७५ जनाः मात्रम् उपस्थिताः आसन् ।
 
==[[हिन्दुदेवताः|देवता]]==
[[विष्णुः|विष्णोः]] अवताररूपस्य भगवतः श्रीरामस्य शिशुरूपं रामलल्ला मन्दिरस्य प्रधानदेवता । रामलल्लायाः वस्त्राणि भगवत्प्रसादः शङ्करलालश्च सीव्यति । शङ्करलालस्य पूर्वं चतस्रः सन्ततयः अपि रामविग्रहस्य वस्त्रसीवकाः <ref>{{Cite web |last= |first= |date=27 July 2020|title=अयोध्या: 5 अगस्त को इस टेलर का सिला पोशाक पहनेंगे रामलला|trans-title=On 5 August Ram will wear clothes stitched by this tailor|url=https://hindi.news18.com/news/uttar-pradesh/ayodhya-ayodhya-tailor-bhagwat-prasad-and-shyam-lal-preparing-cloths-for-ramlala-upat-3187451.html |url-status=live|archive-url=|archive-date=|access-date=27 July 2020|website=News18 India|language=hi}}</ref><ref>{{Cite web|date=4 August 2020|title=What the idol of Ram Lalla will don for the Ayodhya temple 'bhoomi pujan' - Divine Couture |url=https://economictimes.indiatimes.com/news/politics-and-nation/what-the-idol-of-ram-lalla-will-don-for-the-ayodhya-temple-bhoomi-pujan/divine-couture/slideshow/77348088.cms|access-date=4 August 2020|website=The Economic Times}}</ref>।
 
==उल्लेखाः==