Removing Learn_Korean_with_BTSBTSLearnKorean.jpg, it has been deleted from Commons by DMacks because: Copyright violation: external source, no license, no permission..
No edit summary
पङ्क्तिः १६:
बी.टी.एस् 'हन्बोग्' तथा इतर साम्प्रगदायिक वस्त्राधरणात् तेषां संस्क्रुतिं पुरस्कुर्वन्ति।
===== हन्बोग् =====
[[File:BTS in hanbokBTShanbok.webp|thumb|]] उत्सवेषु, आचरणेषु च जना: हन्बोग् वस्त्रं धरन्ति। बहु उज्वल वर्णेषु इदं वस्त्रम् उपलभ्यम् अस्ति। इदं वस्त्रं पूर्व काले सामाजिक प्रतिष्ठां, वैवाहिक स्थितिं विकरोति। कमलम्, जातुका, दाडिम: इत्यादि निदर्षा: स्वीयन्ते। कमलस्य अर्थम् उदारता इति। दाडिम चित्रस्य अर्थं गर्भधरण इच्छा इति।
 
== उत्सवा: ==
"https://sa.wikipedia.org/wiki/सदस्यः:Reg1940658Vaishnavi.C.M" इत्यस्माद् प्रतिप्राप्तम्