"भर्तृहरिः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
(लघु)No edit summary
 
पङ्क्तिः ९:
अनेन कविना [[नीतिशतकम्]], [[शृङ्गारशतकम्]], [[वैराग्यशतकम्]] च इति [[शतकत्रयं]] रचितम् इत्येतस्मिन् विषये विभिन्नाः विविधान् अभिप्रायान् सूचयत्नि । किन्तु अयम् अभिप्रायः आधाररहितः इति भाति । यतः भर्तृहरेः विषये एते उल्लेखाः उपलभ्यन्ते -
:# श्रीमद्भर्तृहरिकृतं नीतिशतकं प्रारभ्यते ।
:# इह खलु राजर्षिप्रवरः भर्तुहरिःभर्तृहरिः........... शतक त्रयात्मकं ग्रन्थं चिकीर्षति ।
:# अथ भर्तृहरिभूपतिकृतवैराग्य-शतक-प्रारम्भः ।
:# इति श्रीमहामुनीन्द्रभर्तृहरिकृतौ........ ।
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्