"श्राद्धम्" इत्यस्य संस्करणे भेदः

5
पङ्क्तिः ९२:
श्राद्ध-कर्मणि पक्वतण्डुलान्, दुग्धं, तिलान् च मिश्रीकृत्य यः पिण्डः निर्मीयते, तस्य नाम 'सपिण्डीकरणम्' इति उच्यते। पिण्डस्य अर्थः अस्ति शरीरम् इति। कश्चन पारम्परिकः विश्वासः वर्तते, यस्य विज्ञानम् अपि समर्थनं करोति। प्रत्येकं वंशेषु मातृकुलस्य, पितृकुलस्य च मिश्रिततया पूर्वजानां समन्वितं 'गुणसूत्रम्' उपस्थितं भवति। पक्वतण्डूलानां पिण्डः पितुः, पितामहस्य, प्रपितामहस्य च शरीराणां प्रतीकमात्रं भवति। प्रतीकात्मकतया येषां जनानां श्राद्धं भवति, तेषां गुणसूत्राणि (gene) श्राद्धकर्तॄणां स्वस्य देहे एव सन्ति, तेषां तृप्तिः भवति। सः पिण्डः गोभ्यः, काकेभ्यः च दानात् प्राक् पिण्डदानकर्तृणा तस्य आघ्राणं कर्तव्यम्। भारतवर्षे आघ्राणम् अर्धभोजनं मन्यते। अतः श्राद्धकर्त्ता पिण्डदानात् पूर्वं स्वपितॄणाम् उपस्थितिम् आत्मनि एव गृह्णन्ति।
==पिण्डदानम्==
पिण्डः वामहस्ते स्वीकरणीयम्। मन्त्रेण सह पितृतीर्थ-मुद्रया दक्षिणाभिमुखेन भूत्वा पिण्डः कस्यामपि स्थालिकायाम् उत पत्रपात्रे क्रमशः स्थापयतु।<ref>{{cite web |url=http://hindi.awgp.org/?gayatri/AWGP_Offers/parivar_nirman/sanskar/sradh/ |title=अखिल विश्व गायत्री परिवार |accessmonthday=3 अक्टूबर |accessyear=2010 |last= |first= |authorlink= |format=एचटीएमएल |publisher= |language=हिन्दी}}</ref>
{| class="wikitable" width="100%" border="1"
|+पिण्डदानम्
|+पिण्डदान
|-
! क्रमाङ्कः
! क्रमांक
! पिण्डः
! पिण्ड
! श्लोकः
! श्लोक
|-
| 1
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्