"अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
प्रपञ्चस्य सम्पद्भरितदेवस्थानेषु अन्यतमम् तथा सम्पदा प्रसिध्दं देवस्थानं [[केरळम्|केरलस्य]] राजधान्यां [[तिरुवनन्तपुरम्|तिरुवनन्तपुरे]] अस्ति । तदेव अनन्तपद्मनाभस्वामिनः देवस्थानम् । प्राचीनः देवालयः एषः गतवर्षपर्यन्तं (२०११ जनवरी) [[तिरुवाङ्कूरु]]राजवंशस्य'''तिरुवाङ्कूरुराजवंशस्य''' नियन्त्रणे आसीत् । राजवंशस्थाः एव विश्वस्थाः सन्तः देवस्थानस्य निर्वहणं कुर्वन्ति स्म ।
[[File:Sri Padmanabhaswamy temple.jpg|thumb|300px|अनन्तपद्मनाभदेवालयः(तिरुवनन्तपुरम्)]]
८०वर्षेभ्यः पूर्वं तन्नाम १९३१तमवर्षस्य डिसेम्बरमासस्य ६तमे दिनाङ्के देवस्थानस्य स्वर्णाभरणस्थापनस्य भूतलप्रकोष्ठं तिरुवाङ्कूरुमहाराज्ञः चित्तिरतिरुनलबलरामवर्मणः सम्मुखे यदा उद्घाटितं तदा तत्र भूतलकुसूलः आसीत् । । तस्मिन् ३०० स्वर्णकलशाः, स्वर्णस्य तथा रजतस्य नाणकानि, आभरणानि, वज्राभरणानि, अमूल्यानि रत्नानि च आसन् ।