"अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
प्रपञ्चस्य सम्पद्भरितदेवस्थानेषु अन्यतमम् तथा सम्पदा प्रसिध्दं देवस्थानं [[केरळम्|केरलस्य]] राजधान्यां [[तिरुवनन्तपुरम्|तिरुवनन्तपुरे]] अस्ति ।अस्ति। तदेव अनन्तपद्मनाभस्वामिनः देवस्थानम्देवस्थानम्। एषः प्राचीनः देवालयः एषः गतवर्षपर्यन्तं (२०११ जनवरी) '''तिरुवाङ्कूरुराजवंशस्य''' नियन्त्रणे आसीत् ।अस्ति। राजवंशस्थाः एव विश्वस्थाः सन्तः देवस्थानस्य निर्वहणं कुर्वन्ति स्म ।कुर्वन्ति।
[[File:Sri Padmanabhaswamy temple.jpg|thumb|300px|अनन्तपद्मनाभदेवालयः(तिरुवनन्तपुरम्)]]
८०वर्षेभ्यः पूर्वं तन्नाम १९३१तमवर्षस्य डिसेम्बरमासस्य ६तमे दिनाङ्के देवस्थानस्य स्वर्णाभरणस्थापनस्य भूतलप्रकोष्ठं तिरुवाङ्कूरुमहाराज्ञः चित्तिरतिरुनलबलरामवर्मणः सम्मुखे यदा उद्घाटितं तदा तत्र भूतलकुसूलः आसीत् । ।आसीत्। तस्मिन् ३०० स्वर्णकलशाः, स्वर्णस्य तथा रजतस्य नाणकानि, आभरणानि, वज्राभरणानि, अमूल्यानि रत्नानि च आसन् ।आसन्।
अग्निशामकाधिकारिणां साहाय्येन देवस्थानस्य भूम्यन्तरगुहाप्रकोष्ठम् उद्घाट्य तत्र विद्यमानानि अमूल्यवस्तूनि शोधयित्वा पट्टिकामेका सज्जीकर्तुं २०११तमवर्षस्य जनवरीमासे परमोच्चन्यायालयेन पुरातत्त्वशाखां प्रति आदेशः कृतः अस्ति ।अस्ति। आदेशानुसारं देवस्थानस्य सर्वाभरणानां , सर्वसंपत्तेः च परिशीलनं कृतम् ।कृतम्। स्वर्णाभरणेषु १८ तमशतकस्य नेपोलियन् युगस्य नाणकानि सार्धत्रिपादपरिमिता महाविष्णोः ३० के. जि.भारयुक्ता मूर्तिरेका लब्धा ।लब्धा।
देवस्थानं तथा तस्य सम्पत्तिं राज्यसर्वकारः निर्वहतु इति केरलस्य उच्चन्यायालयेन २०११तमे वर्षे जनवरीमासस्य ३१ तमे दिने आदेशः प्रकटितः ।प्रकटितः। देवस्थानस्य विश्वस्थमण्डल्याः अध्यक्षस्थाने स्थिताः राजवंशजाः निर्णयस्यास्य औचित्यं पृष्टवन्तः ।पृष्टवन्तः। राज्यन्यायालयस्य निर्णयं तिरस्कुर्वन् सर्वोच्चन्यायालयः देवस्थानस्य अन्तः बहिः च अतिसुरक्षायाः व्यवस्थां कर्तुं तथा देवस्थानस्य अमूल्यवस्तूनां मौल्यनिर्देशं कर्तुम् आदेशम् अकरोत् ।अकरोत्।
देवस्थानस्य अन्तः तथा बहिः सुरक्षितव्यवस्थाकरणेन स्वर्णाभरणस्य तथा सर्वसंपत्तेः मौल्यमापनेन ज्ञातम् यत् पद्मनाभस्वामिदेवालयः भारते अत्यन्तसम्पद्भरितदेवस्थानमिति ।अत्यन्तसम्पद्भरितदेवस्थानमिति। सम्पद्दृष्ट्या तिरुमलतिरुपतिवेङ्कटेश्वरदेवस्थानादपि सम्पद्भरितम् इति अवगतम् ।अवगतम्। स्वर्णाभरणस्य, इतरसम्पत्तेः मौल्यं तावत् ३२०दशलक्ष (अमेरिकन् डालर्डॉलर् ७.१४ मि.अमेरिकयाः डालर्डॉलर्) रुप्यकाणि ।रुप्यकाणि। स्वर्णाभरणस्य मौल्यं १.२ ट्रिलियन् रुप्यकाणि (६.७६बि.डालर् डॉलर्) (१,२००००००००२०,००,००,००० रुप्यकाणि) एतादृशसम्पत्तिः जगति यस्मिन् कस्मिन् देवालये अपि न दृश्यते । अतः एतत् देवस्थानं भूमण्डले अत्यन्तं सम्पद्भरितं देवस्थानम् ।देवस्थानम्। देवस्थानस्य सर्वाभरणानि प्राचीनानि अतः अद्यत्वे तस्य मूल्यं दशगुणितं अधिकं भवति ।भवति।
देवस्थानस्य सर्वाणि आभरणानि पुरा वणिग्भिः, यात्रिभिः राजवंशस्थैः भक्तजनैः समर्पितानि सन्ति ।सन्ति। इतिहासज्ञैः उच्यते यत् एतत् कररुपेण वा परितोषिकरूपेण राज्ञे समर्पितं स्यात् ।स्यात्। अथवा युध्दे विजयम् अवाप्य अधीनराज्यस्य आभरणानि सुरक्षा दृष्ट्या अत्र निक्षिप्तानि स्युः ।स्युः। मध्ययुगे मन्नार प्रदेशात् वा जाफ़्नाप्रदेशात् ये वणिजः आगच्छन्ति स्म ते तथा अन्ये यात्रिकाः देवस्थानस्य अस्य भक्ताः आसन् ।आसन्। १५८७ तमे वर्षे तिरुवनन्तपुरस्य देवस्थानस्य नाशः अभवत् ।अभवत्। केभ्यश्चित् वर्षेभ्यः अनन्तरं गोपुरं निर्मितम् ।निर्मितम्।
देवस्थाने आहत्य ६ भूम्यन्तरगुहाः सन्ति ।सन्ति। ताः क्रमात् ‘ए’ ‘बि’ इति नामाङ्कितानि सन्ति ।सन्ति। ‘ए’ ‘बि’ भुम्यन्तरगृहाः १३० वर्षेभ्यः नोद्घाटिताः ।नोद्घाटिताः। ‘सि’ तः 'एफ़्'पर्यन्तं विद्यमानाः गुहाः तदा तदा पूजार्थं, धार्मिकक्रियार्थम् आभरणानि उपयोक्तुं च उद्घाट्येते।, एतदर्थं उच्चन्यायालयेन आदेशः प्रदत्तः अस्ति ।अस्ति। ‘ए’ तथा ‘बि’ भूम्यन्तरगृहं स्वर्णाभरणशोधनार्थं उद्घाट्य अनन्तरं द्वारं पिहितं स्यात् ।स्यात्।
‘बि’ भूम्यन्तर्गृहस्य अन्तः किमस्ति इति तज्ञाः अपि कुतूहलिनः सन्ति ।सन्ति। तस्य उद्घाटनविषये निर्धारयितुम्, उच्च न्यायालयेन समितिः उपस्थापिता अस्ति । समितौ अष्टसदस्याः सन्ति ।सन्ति। आभरणानां मौल्यमापनं, ‘बि’ भुम्यन्तर्गृहस्य विषयोऽपि ते परिशीलनं कुर्वन्ति ।कुर्वन्ति।
 
== देवस्थानस्य इतिहासः==