१२०
सम्पादन
(==जगद्धात्री== जगत् धरति इति जगद्धात्री । एषा दे... नवीनं पृष्ठं निर्मितमस्ति) |
(→कथा) |
||
==कथा==
दुर्गादेव्याः सृष्टेः अनन्तरं इन्द्रवरुणवायुदेवाः स्वयं महत्शक्तियुक्ताः इति चिन्तितवन्तः । सर्वशक्तिवन्तः वयं यत्किमपि कर्तुं शक्नुयाम इति तेषां मनसि भावः उत्पन्नः । एवं ते सर्वेषां शक्तिप्रदायिनीं शक्तिं विस्मृतवन्तः । अतः आदिशक्तिः पार्वतीदेवी तेषां परीक्षणार्थं मायारूपं धृत्वा तेषां पुरतः एकं कुशं सृष्ट्वा उक्तवती – "हे देवाः ! एतं कुशं स्वीक्रियन्ताम् ।" एतत् वाक्यं श्रुत्वा सर्वे देवाः हसितवन्तः । इन्द्रः कुशं आनयतु इति वायुम् आदिष्टवान् । महतः परिश्रमस्य अनन्तरमपि सः विफलः जातः । एवं सर्वे अपि विफलाः । तदा पार्वतीदेवी प्रत्यक्षीभूय अवदत् –
==जगद्धात्रीपूजा==
|
सम्पादन