"जगद्धात्रीपूजा" इत्यस्य संस्करणे भेदः

==जगद्धात्री== जगत् धरति इति जगद्धात्री । एषा दे... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ४:
==कथा==
 
दुर्गादेव्याः सृष्टेः अनन्तरं इन्द्रवरुणवायुदेवाः स्वयं महत्शक्तियुक्ताः इति चिन्तितवन्तः । सर्वशक्तिवन्तः वयं यत्किमपि कर्तुं शक्नुयाम इति तेषां मनसि भावः उत्पन्नः । एवं ते सर्वेषां शक्तिप्रदायिनीं शक्तिं विस्मृतवन्तः । अतः आदिशक्तिः पार्वतीदेवी तेषां परीक्षणार्थं मायारूपं धृत्वा तेषां पुरतः एकं कुशं सृष्ट्वा उक्तवती – "हे देवाः ! एतं कुशं स्वीक्रियन्ताम् ।" एतत् वाक्यं श्रुत्वा सर्वे देवाः हसितवन्तः । इन्द्रः कुशं आनयतु इति वायुम् आदिष्टवान् । महतः परिश्रमस्य अनन्तरमपि सः विफलः जातः । एवं सर्वे अपि विफलाः । तदा पार्वतीदेवी प्रत्यक्षीभूय अवदत् – “अस्य"अस्य जगतः प्रत्येकशक्तिः अहमस्मि । सम्पर्णजगतः शक्तिः अहमेव ।“।" इति । सर्वे देवाः स्वस्य दोषान् अवगतवन्तः । तदा देवी तेषां पुरतः उमादेवी भूत्वा सिंहस्य उपरि आगतवती । देवानाम् अहङ्कारः गजरूपं गृहीतम् । अतः गजस्य उपरि सिंहासनस्था जगद्धात्री पूज्यते ।
 
==जगद्धात्रीपूजा==
"https://sa.wikipedia.org/wiki/जगद्धात्रीपूजा" इत्यस्माद् प्रतिप्राप्तम्