"कार्त्तिकचतुर्थी" इत्यस्य संस्करणे भेदः

 करवा चौथ ( करकचतुर्थी ) उत्तरभारते “ करवा चौथ “... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
{{Infobox holiday
 करवा चौथ ( करकचतुर्थी )
|image =File:KarvaChauthMoon1.jpg
|caption =करवा-चौथ ( कार्तिकचतुर्थी )
|observedby = विवाहितहिन्दु-सिख्-महिलाः
|begins = कार्तिकमासस्य कृष्णपक्षस्य चतुर्थीदिने
|date2020 = 4 November
|celebrations = पूर्णदिनम्
|observances = विवाहितमहिलाभिः उपवासाचरणम्
|relatedto = [[Vijayadashami|Dussehra]] and [[Diwali]]
|date=|firsttime=|frequency=|duration=|scheduling=|month=|weekday=|nickname=|ends=|significance=|litcolor=|official_name=|alt=|holiday_name=|type=|startedby=}} 
 
उत्तरभारते “ करवा -चौथ “ इति प्रसिद्धं करकचतुर्थी ( कार्तिकचतुर्थी ) पर्व हिन्दूनाम्  एकं प्रमुखपर्वदिनम् । विशेषतः उत्तरभारते पञ्जाब, देहली, उत्तरप्रदेशः, हरियाणा, मध्यप्रदेशः तथा राजस्थानम् एतेषु राज्येषु महिलाभिः श्रद्धया आचर्यमाणं व्रतम् इदम् ।( आन्ध्रप्रदेशराज्ये एतं व्रतं व्रतम् अट्लताड्डे इति नाम्नि आचरन्ति । परन्तु आचरणविधिः भिन्ना एव )
==व्रतस्य विवरणम्==
एतंएतत् व्रतं कार्तिकमासस्य कृष्णपक्षस्य चतुर्थी दिनेचतुर्थीदिने आचरन्ति महिलाः । जृहिण्यःगृहिण्यः (विवाहितमहिलाः ) पत्युः दीर्घायुष्यं स्वस्य अखण्डसौभाग्यं च कामयन्त्यः एतं व्रतम् आचरन्ति । कार्तिक-कृष्ण-चतुर्थ्यां प्रातः सूर्योदयात् पूर्वं चतुर्वाद्नादारभ्यचतुर्वादनादारभ्य रात्रौ चन्द्रदर्शनपर्यन्तं व्रताचरणं कुर्वन्ति सुमङ्गलाः महिलाः ।
 
ग्रामीणमहिलाः , आधुनिकनार्यः एवं सर्वाः महिलाः ’ करवा चौथ’करवा चौथ’ व्रतं श्रद्धया उत्साहेन च आचरन्ति प्रति वर्षम्प्रतिवर्षम् । विविधमत-वर्ण-सम्प्रदायिनः सर्ववयस्काः च महिलाः एतं व्रतंव्रतम् आचरन्ति । शास्त्रानुगुणं कार्तिकमासस्य कृष्णपक्षस्य चन्द्रोदयव्यापिन्यां चतुर्त्यां एतंएषः व्रतम्व्रतः आचरणीयम्आचरणीयः । पत्युः कृते दीर्घायुष्यं स्वस्य कृते अखण्डसौभाग्यं च ददातु इति अस्मिन् दिने गृहिण्यः भालचन्द्रं गणेशं पूजयित्वा प्रार्थयन्ति । तथैव केशुचित्केषुचित् स्थानेषु ’चौथमातामन्दिरं( चतुर्थीमातुः मन्दिरम् ) गत्वा मातुः पूजाम् अपि कुर्वन्ति । सङ्कष्टहरचतुर्थीव्रतं यथा आचरन्ति तथैव व्रतधारिण्यः महिलाः करवा चतुर्थी व्रतस्य-चतुर्थीव्रतस्य दिने अपि  आदिनम् उपवासं कुर्वन्ति । रात्रौ चन्द्रदर्शनं कृत्वा चन्द्राय अर्घ्यं दत्वादत्त्वा अनन्तरमेव भोजनं कुर्वन्ति ।
एतं व्रतं कार्तिकमासस्य कृष्णपक्षस्य चतुर्थी दिने आचरन्ति महिलाः । जृहिण्यः (विवाहितमहिलाः ) पत्युः दीर्घायुष्यं स्वस्य अखण्डसौभाग्यं च कामयन्त्यः एतं व्रतम् आचरन्ति । कार्तिक-कृष्ण-चतुर्थ्यां प्रातः सूर्योदयात् पूर्वं चतुर्वाद्नादारभ्य रात्रौ चन्द्रदर्शनपर्यन्तं व्रताचरणं कुर्वन्ति सुमङ्गलाः महिलाः ।
 
एतं व्रतं द्वादशवर्षाणि ( १२ वर्षाणि ) अथवा षोढषवर्षाणि ( १६ वर्षाणि ) यावत् निरन्तरं प्रतिवर्षं व्रताचरणं कुर्वन्ति महिलाः । व्रतस्य अवधिपूर्तेः अनन्तरं व्रतस्य उद्यापनंउद्यापनम् ( उपसंहारः ) क्रियते । याः सुनङ्गलाः महिलाः आजीवनम् एतं व्रतम् आचरितुमिच्छन्ति ताः आजीवनं व्रतम् आचरितुं शक्नुवन्ति । एतादृशं सौभाग्यदायकं व्रतम् अन्यत् किमपि नास्ति इति जनानां महती श्रद्धा । अतः सुमङ्गलाः महिलाः आजीवनं व्रताचरणं कर्तुम् इच्छन्ति ।
ग्रामीणमहिलाः , आधुनिकनार्यः एवं सर्वाः महिलाः ’ करवा चौथ ’ व्रतं श्रद्धया उत्साहेन च आचरन्ति प्रति वर्षम् । विविधमत-वर्ण-सम्प्रदायिनः सर्ववयस्काः च महिलाः एतं व्रतं आचरन्ति । शास्त्रानुगुणं कार्तिकमासस्य कृष्णपक्षस्य चन्द्रोदयव्यापिन्यां चतुर्त्यां एतं व्रतम् आचरणीयम् । पत्युः कृते दीर्घायुष्यं स्वस्य कृते अखण्डसौभाग्यं च ददातु इति अस्मिन् दिने गृहिण्यः भालचन्द्रं गणेशं पूजयित्वा प्रार्थयन्ति । तथैव केशुचित् स्थानेषु ’चौथमातामन्दिरं( चतुर्थीमातुः मन्दिरम् ) गत्वा मातुः पूजाम् अपि कुर्वन्ति । सङ्कष्टहरचतुर्थीव्रतं यथा आचरन्ति तथैव व्रतधारिण्यः महिलाः करवा चतुर्थी व्रतस्य दिने अपि  आदिनम् उपवासं कुर्वन्ति । रात्रौ चन्द्रदर्शनं कृत्वा चन्द्राय अर्घ्यं दत्वा अनन्तरमेव भोजनं कुर्वन्ति ।
 
भारतदेशे अनेकेषु स्थानेषु चौथमातामन्दिराणि सन्ति । तेषु अतिप्राचीनंअतिप्राचीनम् अतिप्रसिद्धं च मन्दिरं रजस्थानराज्येराजस्थानराज्ये अस्ति । राजस्थानराज्यस्य  सवाईमाधोपुरजनपदे बरवाडा ग्रामे एतत् प्राचीनं मन्दिरं स्थितमस्ति । महाराजेन भीमसिंह-चौहानेन निर्मितस्य एतस्य मन्दिरस्य कारणतः बरवाडा ग्रामः “चौथ का बरवाडा” ( चतुर्थ्याः बरवाडा ) इति प्रसिद्धः जातः अस्ति ।
एतं व्रतं द्वादशवर्षाणि ( १२ वर्षाणि ) अथवा षोढषवर्षाणि ( १६ वर्षाणि ) यावत् निरन्तरं प्रतिवर्षं व्रताचरणं कुर्वन्ति महिलाः । व्रतस्य अवधिपूर्तेः अनन्तरं व्रतस्य उद्यापनं ( उपसंहारः ) क्रियते । याः सुनङ्गलाः महिलाः आजीवनम् एतं व्रतम् आचरितुमिच्छन्ति ताः आजीवनं व्रतम् आचरितुं शक्नुवन्ति । एतादृशं सौभाग्यदायकं व्रतम् अन्यत् किमपि नास्ति इति जनानां महती श्रद्धा । अतः सुमङ्गलाः महिलाः आजीवनं व्रताचरणं कर्तुम् इच्छन्ति ।
 
==व्रताचरणविधिः ==
भारतदेशे अनेकेषु स्थानेषु चौथमातामन्दिराणि सन्ति । तेषु अतिप्राचीनं अतिप्रसिद्धं च मन्दिरं रजस्थानराज्ये अस्ति । राजस्थानराज्यस्य  सवाईमाधोपुरजनपदे बरवाडा ग्रामे एतत् प्राचीनं मन्दिरं स्थितमस्ति । महाराजेन भीमसिंह-चौहानेन निर्मितस्य एतस्य मन्दिरस्य कारणतः बरवाडा ग्रामः “चौथ का बरवाडा” ( चतुर्थ्याः बरवाडा ) इति प्रसिद्धः जातः अस्ति ।
[[File:Karva Chauth puja.jpg|thumb|305x305px|व्रतधारिण्यः वर्तुलाकारे उपविष्य पारम्परिकगीतानि गायन्ति । ]]
[[File:Karva2.jpg|thumb|305x305px|पूजायाः अनन्तरं सूर्याय अर्घ्यं ददाति ।]]
[[File:Karva3.jpg|thumb|305x305px|व्रतधारिण्यः वर्तुलाकारे उपविष्य पूजां कुर्वन्ति]]
करवा इत्युक्ते लघु मृत्तिकाघटः । महिलाः व्रताचरणदिनात् पञ्चदशदिनेभ्यः पूर्वमेव नूतनघटं क्रीत्वा प्रतस्य सज्जतायाः आरम्भं कुर्वन्ति । घटं क्रीत्वा वर्णलेपनम् कृत्वा सुन्दरैः चित्रैः अलङ्कुर्वन्ति । अलङ्कृते घटे कङ्कणानि, वर्णमयपट्टिकाः, गृहे निर्मितानि मधुराणि, अलङ्कारवस्तूनि लघुवस्त्रं च पूरयन्ति । पूजास्थालिकाः अलङ्कृत्य पूजावस्तूनि उपायनवस्तूनि च पूरयित्वा सज्जीकुर्वन्ति । चतुर्थीदिने प्रातः काले सूर्योदयात् पूर्वं स्नात्वा पत्युः दीर्घायुष्यार्थम् आखण्डसौभाग्यसिध्यर्थंआखण्डसौभाग्यसिध्यर्थम् उपवाससहितस्य व्रताचरणस्य सङ्लल्पंसङ्कल्पं कुर्वन्ति । मृत्तिकापीठं विरचय्य अलङ्कृते तस्मिन् पीठे शिव-पार्वति-गणेशः एतेषां प्रतिष्ठापनं कृत्वा पूजनं कुर्वन्ति । कुत्रचित् मृत्तिका-गोमययोः मिश्रणेन निर्मितं “गौर मातुः”“गौरमातुः” मूर्तिं पूजयन्ति ।
 
अनन्तरं सालङ्कृताः वधूवस्त्रधारिण्यः व्रतधारिण्यः वर्तुलाकारे उपविष्य पारम्परिकगीतानि गायन्ति । गायनसमये स्वस्वने स्वअलङ्कृतानां अलङ्कृताःउपायनस्थालिकानां उपायनस्थालिकाः परस्परंपरस्परम् आदानप्रदानं कुर्वन्ति । पर्वदिने सायङ्काले महिलाः बन्धुजनानां मित्राणां च गृहाणि गत्वा शुभाशयम् उक्त्वा घटानां (करवा ) विनिमयं कुर्वन्ति। रात्रौ चन्द्रोदयानन्तरं चन्द्रदर्शनं कृत्वा तण्डुलपिष्टेन निर्मितं चन्द्रबिम्बं समर्च्य अर्घ्यप्रदानं कुर्वन्ति । अनन्तरं पतिः पत्न्याः कृते जलं पाययति । एवम् उपवासपरिसमाप्तेः अनन्तरं गृहजनैः सह मिलित्वा भोजनं कुर्वन्ति ।
व्रताचरणविधिः
 
एतस्य व्रतस्य माहात्म्यम् अधिकृत्य अनेकाः कथाः सन्ति जनेषु । कथाः किं वा वदन्तु वृतकर्त्रीणां सङ्ख्या तथैव श्रद्धा शुक्लपक्षस्य सुधाचन्द्रः इव वर्धमाना एव अस्ति ।
करवा इत्युक्ते लघु मृत्तिकाघटः । महिलाः व्रताचरणदिनात् पञ्चदशदिनेभ्यः पूर्वमेव नूतनघटं क्रीत्वा प्रतस्य सज्जतायाः आरम्भं कुर्वन्ति । घटं क्रीत्वा वर्णलेपनम् कृत्वा सुन्दरैः चित्रैः अलङ्कुर्वन्ति ।
 
अलङ्कृते घटे कङ्कणानि, वर्णमयपट्टिकाः , गृहे निर्मितानि मधुराणि, अलङ्कारवस्तूनि लघुवस्त्रं च पूरयन्ति । पूजास्थालिकाः अलङ्कृत्य पूजावस्तूनि उपायनवस्तूनि च पूरयित्वा सज्जीकुर्वन्ति ।
 
चतुर्थीदिने प्रातः काले सूर्योदयात् पूर्वं स्नात्वा पत्युः दीर्घायुष्यार्थम् आखण्डसौभाग्यसिध्यर्थं उपवाससहितस्य व्रताचरणस्य सङ्लल्पं कुर्वन्ति । मृत्तिकापीठं विरचय्य अलङ्कृते तस्मिन् पीठे शिव-पार्वति-गणेशः एतेषां प्रतिष्ठापनं कृत्वा पूजनं कुर्वन्ति । कुत्रचित् मृत्तिका-गोमययोः मिश्रणेन निर्मितं “गौर मातुः” मूर्तिं पूजयन्ति ।
 
अनन्तरं सालङ्कृताः वधूवस्त्रधारिण्यः व्रतधारिण्यः वर्तुलाकारे उपविष्य पारम्परिकगीतानि गायन्ति । गायनसमये स्व स्व अलङ्कृताः उपायनस्थालिकाः परस्परं आदानप्रदानं कुर्वन्ति । पर्वदिने सायङ्काले महिलाः बन्धुजनानां मित्राणां च गृहाणि गत्वा शुभाशयम् उक्त्वा घटानां (करवा ) विनिमयं कुर्वन्ति।
 
रात्रौ चन्द्रोदयानन्तरं चन्द्रदर्शनं कृत्वा तण्डुलपिष्टेन निर्मितं चन्द्रबिम्बं समर्च्य अर्घ्यप्रदानं कुर्वन्ति । अनन्तरं पतिः पत्नीं जलं पाययति । एवं उपवासपरिसमाप्तेः अनन्तरं गृहजनैः सह मिलित्वा भोजनं कुर्वन्ति ।
 
एतस्य व्रतस्य माहात्म्यम् अधिकृत्य अनेकाः कथाः सन्ति जनेषु । कथाः किं वा वदन्तु वृतकर्त्रीणां सङ्ख्या तथैव श्रद्धा शुक्लपक्षस्य सुधा इव वर्धमाना एव अस्ति ।
"https://sa.wikipedia.org/wiki/कार्त्तिकचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्