"जम्बुद्वीपः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् iOS app edit
पङ्क्तिः ३७:
}}
[[File:LocationAsia.png|thumb|400px|एशियाखण्डः]]
जम्बुद्वीपम् एक: महाद्वीपः अस्ति|अस्ति। जम्बुद्वीपम् विश्वस्य महिसतम् महाद्वीपः अस्ति|अस्ति। एषः महाद्वीपम् अनेकाणि देशानि अस्ति| [[भारतवर्ष]]: एशानि महाद्वीपम् एक: राष्ट्रः अस्ति |भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त।
४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १०<sup>०</sup> तः उत्तरस्य ८०<sup>०</sup> अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५<sup>०</sup> - १९०<sup>०</sup> रेखांशयोः मध्ये अयं खण्डः विद्यते ।
 
"https://sa.wikipedia.org/wiki/जम्बुद्वीपः" इत्यस्माद् प्रतिप्राप्तम्