"महाशिवरात्रिः" इत्यस्य संस्करणे भेदः

शिवरात्रि महापर्वस्य हार्दिक्यः शुभाषयाः
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
→‎महाशिवरात्रिः: व्याकरणदोषः परिष्कृतः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः १:
शिवरात्रि महापर्वस्य हार्दिक्यः शुभाषयाः
 
[[माघमासः|माघमास्स्यमाघमासस्य]] [[कृष्णः|कृष्ण]]पक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तीर्थराज: इति उच्यते तथैव महाशिवरात्रि: व्रतराज: इति उच्यते ।शिवरात्रि महापर्वस्य हार्दिक्यः शुभाषयाः। एतत् पर्व यद्यपि शैवाणां परमपवित्रं तथापि अन्यै: अपि आचरणीयम् अन्यथा तेषां पूजाफलं नश्यति इति वदन्ति शास्त्राणि ।
 
[[चित्रम्:Bangalore Shiva.jpg|thumb|250px|right|'''भगवान् शिवः''']]
"https://sa.wikipedia.org/wiki/महाशिवरात्रिः" इत्यस्माद् प्रतिप्राप्तम्