"डॉनियल गोलमन्" इत्यस्य संस्करणे भेदः

'''मनोविज्ञान शास्त्र - जगति कः न जानाति डॉनियल ग... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
'''मनोविज्ञान शास्त्र - जगति कः न जानाति डॉनियल गोलमन् महोदयस्य नाम?'''
 
 
'''डॉनियल गोलमन्'''
Line ८ ⟶ ९:
'''भावनात्मक बुद्धिशक्ति'''
 
भावनात्मक बुद्धिशक्ति: स्वस्य भावनानाम् अर्थग्रहणं उपयोगं च तेषाम् अनुशासनं अपि सकारात्मक रीत्या कर्तुं सामर्तयं भवति। भावनानां बुद्धिशक्ति: एतेषु विश्येषु सहायं करोति । दृधानि सम्बन्धानि विद्यालये तथा कर्मभूमौ सफलता अपि च वृतिजिवने तथा आत्मन: लक्षया: च प्राप्तुम् अतिव सहायकारि भवति।योगः तथा ध्यानं भावनात्मक बुद्धिशक्ति:वर्धयत:।अस्माकं वर्दयतदेहिक भावनानां कृते योगः साधक शास्र: भवति
आत्मा स्थैरस्य वर्धनं तथा विश्यस्य कृते ध्यानं धातुं अपि योगः अस्माकं सहायक: भवति। योगः स्वस्थ जीवनम् । समत्वं योगः उच्यते ।
"https://sa.wikipedia.org/wiki/डॉनियल_गोलमन्" इत्यस्माद् प्रतिप्राप्तम्