"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
No edit summary
पङ्क्तिः १:
'''जि डि पि'''
[[File:India GDP without labels.PNG|thumb|India GDP without labels]]
 
समग्रस्य देशस्य उत्पादनं- जि डि पि ।
Line ८ ⟶ ९:
जि डि पि फ्लितांशस्य पूर्वसूचना च दीयते सर्वकालेन। अतः सर्वकालाः जि डि पि इत्येतत् मौल्यात्मकदिक् सूची भवती। अथवा देशस्य प्रगतीविषयक मानद्ण्ड सूचयन्ति तम्। जि डि पि मौल्यं आधारिकृत्य उद्यमाः स्वस्व उत्पादनानि सेवादिकं एत्येतेषां विस्तरणं वा नूनिकरणं कर्तुं सुकरं भवती।
 
भारतीय जि डि पि विषयक डेटासंग्रहणं एवं विधया क्रियते। भारते जि डि पि मौल्यस्य गणनाक्र्मस्या सुदीर्घः इतिहासः वर्तते। केन्द्रसर्कारस्य अंशाः तथा कार्यक्रम अनुष्टानसचिवालयाधीन संस्थाभूत केन्द्रीया संख्यांशानां कार्यालयः ([http://mospi.nic.in/central-statistics-office-cso-1 सि एस् ओ]) भारतस्य जि डि पि गणनाकार्यं निर्वहति। एषां संस्था भारतदेशस्य प्रतिराज्यसर्कार केन्द्रादडलितप्रदेशानां तथा सर्वकाल्स्य विविधसंस्थानां समन्वयं प्राप्य विषयसंग्रहणं करोति। उदाहरणस्तु इत्यम्। वाणिज्यं तथा कैगारिकानीतिनिरूपणा तथा उत्तेजनविभागः कैगारिकासंंख्यांशानां घटकद्वारा कैगारिकायाः उत्पन्नस्य सम्बन्धेः माहिति संग्रहति।
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्