"होराशास्त्रम्" इत्यस्य संस्करणे भेदः

होराशास्त्रम्
 
1
पङ्क्तिः १:
'''होराशास्त्रम् इति''' ज्योतिषस्य[[ज्योतिषम्|ज्योतिष]]<nowiki/>स्य होरास्कन्धः वर्तते। ‘होराशास्त्रं जातकं ताजिकञ्च इति प्रसिद्धम्। ज्योतिषस्य हि सन्ति त्रयः स्कन्धाः – सिद्धान्तः संहिता होरा चेति। तत्र हि सिद्धान्तस्य द्वौ स्वरूप सिद्धान्तस्तन्त्रञ्च । तत्र यत्र हि कल्पादित एव गणना क्रियते स सिद्धान्तो यत्र च युगादारभ्य सा क्रियते तत्तन्त्रमिति । उभयोरेव द्वौ पादौ प्रत्येक गणितं गोलश्च । गणितस्य त्रयो भेदाः सामान्यगणितं बीजगणितं ग्रहगणितञ्च । सामान्य( पाटी गणितस्य द्वौ भेदौ व्यक्तगणितमव्यक्तगणितञ्चेति । यत्र स्कन्धे गणितफलितयोः सामान्येन निर्देशः सर्व विषयकत्वेन सा सङ्ग्रहस्वरूपा संहिता । साऽपि चतुष्पदा ग्रहचार-कालफलशकुनस्वरभेदात् । यत्र वैयक्तिकसम्बन्धेन फलादेशः सा होरा । साऽपि . पञ्चपदा जातकताजिकरमलप्रश्नस्वप्नभेदात् ।
 
== परिचयः ==
"https://sa.wikipedia.org/wiki/होराशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्