"भरतनाट्यम्" इत्यस्य संस्करणे भेदः

Replacing Bharata_natyam.gif with File:Bharata_natyam.png (by CommonsDelinker because: file renamed or replaced on Commons).
पङ्क्तिः ८:
==प्रकाराः==
[[File:Bharata natyam.png|thumb|left|upright|भरतनाट्यम्]]
भरतनाट्यम् अतीप्राचीनःअतिप्राचीनः भारतीयः नृत्यप्रकारः।नृत्यप्रकारः अस्ति। एतस्य नाट्यस्य विविधाः भङ्ग्यः तमिळ्नाडुकर्णाटकराज्यीयमन्दिरेषुतमिलनाडु कर्णाटकराज्यीयमन्दिरेषु उत्कीर्णानि दृश्यन्ते। '[[शिलप्प्दिकारं]]' '[[मणिमेखलै]]' इत्येतयोः प्राचीनतमिळुकृत्योः एतस्य नाट्यस्य उल्लेखः दृश्यते। एते कृती [[सङ्गं]]कालीने। भगवान् शिवः नाट्यशास्त्रस्य अधिदेवः इति तु भारतीयः विश्वासः। शिवः पार्वती च एतस्य नाट्यस्य विविधभङ्गीः रूपितवन्तौ। शीघ्रगत्या शिवेन क्रियमाणं नृत्यं '''ताण्डवनृत्यम्''' इति उच्यते। तदेव आनन्देन क्रियमाणम् उच्यते -'''आनन्दताण्डवम्''' इति। तदेव रौद्ररसोपेतं सत् निर्दिश्यते -'''रुद्रतण्डवम्''' इति। पार्वत्या क्रियमाणं तदेव नाट्यं कोमलं सत् '''लास्यम्''' इति उच्यते।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/भरतनाट्यम्" इत्यस्माद् प्रतिप्राप्तम्