"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

→‎स्वतन्त्रतादेव्याः सतताराधकः: युद्धवीरः✓ उदात्तम्✓
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १४२:
 
==भारतेतिहासे षट् स्वर्णपत्राणि==
विनायकरावः वृध्दःवृद्धः सञ्जातः। तथापि तस्य मेधा, विवेचनाशक्तिः च तीक्ष्णा एव आसीत्। क्षीणे वयस्यपि तस्य रचनाकार्ये रुचिः न गता। ’भारतदेशेतिहासे षट् स्वर्णपत्राणि’ इति नाम्ना एकं ग्रन्थं स विरचितवान्। तत्र भारतगौरववर्धकाः काश्चन घटनाः वर्णिताः। एताभिः भारतीयेषु स्वाभिमानः जागरणीयः इति सः चिन्तितवान्। विशालसागरस्यापि सीमा भवति, तां वेला इति वदन्ति। सागरः एतां वेलाम् अतिक्रामति चेत् प्रलय एव। एतद् उपमानम् उदाहरन् सः गभीरम् आलोचनीयमिति एकं विषयं प्रतिपादितवान्। भारतीयानां मनस्सु विशालता, क्षमा, शत्रूणां विषये उदारता इत्यादीनां सद्गुणानामपि सीमा आवश्यकी इति। एतं विषयं सर्वे जानीयुः इति तस्य उद्देशः। अतः एतद् अस्माभिः अवश्यम् आलोचनीयम्, आचरणीयम् च।
 
==स्वतन्त्रतादेव्याः सतताराधकः==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्