"भारतीयदर्शनशास्त्रम्" इत्यस्य संस्करणे भेदः

मूनीनां - मुनीनां
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
'''भारतीयदर्शनशास्त्र'''स्य ({{IPA audio link|{{PAGENAME}}.wav}} ({{IPAc-en|ˈ|b|h|ɑː|r|ə|t|iː|j|ə|d|ə|r|S|ə|n|S|aː|s|t|r|ə|m}})) ({{lang-hi|मीमांसा}}, {{lang-en|Mīmāṃsā}}) आविश्वंद्विधा ख्यातिःविभागौ वर्ततेभवतः। १) वेदकालात्वेदम्मन्यमानं आरभ्यदर्शनम् अनेकेषाम्२) ऋषीणां,वेदविरोधिदर्शनं मुनीनां,च। चिन्तकानां च सारसङ्ग्रहत्वात् भारतीयदर्शनशास्त्रस्य विस्तारः अति व्याप्तः वर्तते ।
 
१) वेदम्मन्यमानं दर्शनं षड्धा विभक्तं भवति -
{| class="wikitable"
|'''दर्शनम्'''
|'''कर्ता'''
|'''सिद्धान्तः'''
|'''मुख्यग्रन्थः'''
| '''विशेषम्'''
|'''प्रसिद्धाचार्याः'''
|-
|साङ्ख्यदर्शनम्
|कपिलमुनिः
|प्रकृत्या जगदुत्पत्तिः
|तत्त्वसमासः
|
|
|-
|योगदर्शनम्
|पतञ्जलिः
|योगेन मोक्षमार्गः
|योगसूत्रम्
|यमः, नियमः, आसनं, प्रणायामः, प्रत्याहारः, धारणं, ध्यानं, समाधिः
|
|-
|न्यायदर्शनम्
|गौतमः
|संसारः कार्यम् अस्ति, ईश्वरः सञ्चालकः/पालकः अस्ति
|न्यायसूत्रम्
|तर्काधारितदर्शनम्
|
|-
|वैशेषिकदर्शनम्
|कणादः
|परमाणुवादः
|
|संसारस्य परमाणोः सृष्टेः निर्माणं, तेन एव विनाशः
|
|-
|पूर्वमीमांसा
|जैमिनी
|वेदाधारितं जीवनम्, कर्मसिद्धान्तः - सञ्चितकर्म, सञ्चियमाणकर्म, प्रारब्धकर्म
|मीमांसासूत्रम्
|कर्मकाण्डाधारितदर्शनम्
|
|-
|उत्तरमीमांसा (वेदान्तः)
|बादरायणः
|
|ब्रह्मसूत्रम्, उपनिषद्, भगवद्गीता
|ज्ञानकाण्डाधारितदर्शनम्
|
{| class="wikitable"
|शङ्कराचार्यः
|अद्वैतवादः
|ज्ञानमार्गः
|निर्गुण-निराकारब्रह्म
|शाङ्करभाष्यम्
|-
|रामानुजाचार्यः
|विशिष्टाद्वैत
|भक्तिमार्गः
|साकारब्रह्म
|श्रीभाष्यम्
|-
|माधवाचार्यः
|द्वैतवादः
|
|
|
|-
|वल्लभाचार्यः
|शुद्धाद्वैतवादः
|
|
|
|-
|निम्बकाचार्यः
|द्वैताद्वैतवादः
|
|
|
|}
|}
२) वेदविरोधिदर्शनं त्रिप्रकारकं भवति -
{| class="wikitable"
|'''दर्शनम्'''
|'''कर्ता'''
|'''सिद्धान्तः'''
|'''मुख्यग्रन्थः'''
|'''विशेषम्'''
|'''प्रसिद्धाचार्याः'''
|-
|चार्वाकदर्शनम्
|देवगुरुः बृहस्पतिः
|
|
|
|
|-
|जैनदर्शनम्
|ऋषभदेव
|
|
|
|
|-
|बौद्धदर्शनम्
|भगवान् बुद्धः
|
|
|अशोकस्य रुक्मिनदेई-अभिलेखः
|
|}
 
 
एतच्छास्त्रम् आविश्वं ख्यातिः वर्तते । वेदकालात् आरभ्य अनेकेषाम् ऋषीणां, मुनीनां, चिन्तकानां च सारसङ्ग्रहत्वात् भारतीयदर्शनशास्त्रस्य विस्तारः अति व्याप्तः वर्तते ।
 
==दर्शनस्य स्वरूपम्==
"https://sa.wikipedia.org/wiki/भारतीयदर्शनशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्