"ओषधयः" इत्यस्य संस्करणे भेदः

लघु
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
सन्दर्भसूचीम् योजितम्
पङ्क्तिः ४३:
 
[[चित्रम्:Plants.jpg|thumb|'''ओषधीयसस्यवैविध्यम्''']]
ओषः धीयतेत्र-डु धाञ् (धारणपोषणयोः) "किः" (३।३।९३) '''ओषधिः''' स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः।
तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३५०००० विधाः ओषधयः जीवन्ति।
ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन [[पर्णहरिद्वर्णकः |पर्णहरिद्वर्णकेन]] वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।
पङ्क्तिः ५४:
 
अर्थात्, आयोः अवशिष्टे सत्येव ओषधिः फलप्रदा भवति।
 
====
 
== विभागाः ==
Line ८३ ⟶ ८५:
File:YosriNov04Pokok Serai.JPG|'''[[अतिगन्धः]]'''
</gallery>
==सन्दर्भाः==
 
{{reflist}}
[[वर्गः:सस्यविज्ञानम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/ओषधयः" इत्यस्माद् प्रतिप्राप्तम्