"पुष्पाणि" इत्यस्य संस्करणे भेदः

→‎उपयोगाः: सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १६:
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति।
जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।
{| class="wikitable"
|+'''पुष्पाणि नामानि'''
!चित्रम्
!संस्कृतम्
 
'''नामानि'''
!English Name
!हिंदी नाम
|-
|<gallery>
सञ्चिका:Rose rouge.JPG|alt=Rose
</gallery>
|पाटलम्
|Rose
|गुलाब
|-
|<gallery>
सञ्चिका:Crepe Jasmine Flower.jpg|alt=Jasmine
</gallery>
|जातीपुष्पम् / यूथिका
|Jasmine
|चमेली
|-
|<gallery>
सञ्चिका:Lotus flower (978659).jpg|alt=Lotus
</gallery>
|उत्पलम् / कमलम्
|Lotus
|कमल
|-
|<gallery>
सञ्चिका:Nerium oleander - Zakkum 2019-11-24.jpg|alt=Oleander
</gallery>
|कर्णोरः
|Oleander
|कनेर
|-
|<gallery>
सञ्चिका:Sunflower head 2015 G3.jpg|alt=Sunflower
</gallery>
|दिवाकरः / सूरजमुखी
|Sunflower
|सूरजमुखी
|}
{| class="wikitable"
|+'''पुष्पम् (नपुंसकलिङ्गम्) शब्द रूपम्'''
!'''शब्द रूपम्'''
!एकवचनम्
!द्विवचनम्
!बहुवचनम्
|-
!प्रथमा
|पुष्पम्
|पुष्पे
|पुष्पाणि
|-
!द्वितीया
|पुष्पम्
|पुष्पे
|पुष्पाणि
|-
!तृतीया
|पुष्पेण
|पुष्पाभ्याम्
|पुष्पैः
|-
!चतुर्थी
|पुष्पाय
|पुष्पाभ्याम्
|पुष्पेभ्यः
|-
!पञ्चमी
|पुष्पात् / पुष्पाद्
|पुष्पाभ्याम्
|पुष्पेभ्यः
|-
!षष्ठी
|पुष्पस्य
|पुष्पयोः
|पुष्पाणाम्
|-
!सप्तमी
|पुष्पे
|पुष्पयोः
|पुष्पेषु
|-
!सम्बोधन
|पुष्प
|पुष्पे
|पुष्पाणि
|}
{{पुष्पाणि}}
 
"https://sa.wikipedia.org/wiki/पुष्पाणि" इत्यस्माद् प्रतिप्राप्तम्