"नवरात्रोत्सवः" इत्यस्य संस्करणे भेदः

व्यवस्थितं कृतम्
अधिकं विवर्णं योजितं मया
पङ्क्तिः २२:
}}
 
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु '''नवरात्रोत्सवः''' अन्यतमः । नवानां रात्रीणां समूहः नवरात्रं कथ्यते ।नवरात्रं भगवत्याः पूजनाय भवति । जनैः नवरात्र-व्रतम् अपि क्रियते ।जनाः नवदिनानि पर्यन्तम् अन्नं विना भवन्ति ।भारतवर्षे विविधरूपेण अयं महोत्सवः अत्युत्साहेन आयोज्यते
 
नवरात्रं प्रतिवर्षे चत्वारि वारं वर्तते ।येषु वासन्तीयं शारदीयं चैव प्रथिते स्तः आचर्येेते च ।सर्वविदितं नवरात्रं द्वयमेव। द्वयं च गुप्तनवरात्रं भवति ।केचन जनाः हि एतत् जानन्ति ।सर्वे न जानन्ति गुप्तनवरात्रम्। गुप्तनवरात्रयोः अपि भगवती हि आराध्यते ।परन्तु एतद्वयं विशेषरूपेण योग-साधनादिभ्यः आचर्यते ।
 
चैत्र-आश्विनमासयोः च शुक्लपक्षे प्रतिपदायाः नवमीं पर्यन्तं नवरात्रम् इति महापर्वम् आयोज्यते ।
 
=== इतिहासः ===
Line ४७ ⟶ ५१:
=== महत्तवम् ===
 
नवतिथीषु दुर्गामातुः नवरूपाणि पूज्यन्ते ।
 
१)शैलपुत्री
 
२)ब्रह्मचारिणी
 
३)चन्द्रघण्टा
 
४)कूष्माण्डा
 
५)स्कन्दमाता
 
६)कात्यायनी
 
७)कालरात्रिः
 
८)महागौरी
 
९)सिद्धिदात्री
 
एताः नवदुर्गाः नवरात्रे पूज्यन्ते ।
 
प्रतिपदायां विशेषमुहुर्ते कलशः स्थाप्यते ।कलशे भगवत्याः वासः इति मत्वा पूजनं क्रियते ।भगवती जगदम्बा दुर्गामाता अस्मिन् जगति मातृ-शक्ति-विद्या-बुद्धिप्रभृतिरूपैः व्याप्ता भूत्वा अस्मान् सर्वविधया समृद्धशालिनः करोति ।अतः अस्माभिः अपि नवरात्रे विधिपूर्वकं व्रतम् आचर्य भगवत्याः सेवा पूजाराधनादि-माध्यमेन क्रियते ।
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ
 
 
मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।रतिपदायां विशेषमुहुर्ते कलशः स्थाप्यते ।कलशे भगवत्याः वासः इति मत्वा पूजनं क्रियते ।भगवती जगदम्बा दुर्गामाता अस्मिन् जगति
 
मातृ-शक्ति-विद्या-बुद्धिप्रभृतिरूपैः व्याप्ता भूत्वा अस्मान् सर्वविधया समृद्धशालिनः करोति । अतः अस्माभिः अपि नवरात्रे विधिपूर्वकं व्रतम् आचर्य भगवत्याः सेवा पूजाराधनादि-माध्यमेन क्रियते ।
 
आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, मध्ये दिनत्रये महालक्ष्म्याः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति ।
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।
विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते ।
 
 
आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, मध्ये दिनत्रये महालक्ष्म्याः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति । विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते
नवरात्रमहोत्सवः दुष्टशक्तिनाशस्य द्योतकः । जातिमतभेदं विना सर्वेऽपि जनाः एतस्मिन् उत्सवे भागं वहन्ति, सन्तोषं च अनुभवन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/नवरात्रोत्सवः" इत्यस्माद् प्रतिप्राप्तम्