"काशीहिन्दुविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
1
पङ्क्तिः १८:
 
मानवसंसाधनविकासमंत्रालयेन संगठित समिती (प्रोफेसर जोशी एवं आनंदकृष्णन समिती) संस्थानं एकं भारतीयप्रौद्योगिकीसंस्थानरुपेण (आईआईटी) परिवर्तयितुं आवेदनं कृतम्। येन अस्माकं देशः आईआईटी प्रणाल्यां सह एकीकृतम्। नूतनं संस्थानं आईआईटी बीएचयू,वाराणसी इत्युक्तम अपि च एतत् बीएचयू कृते शैक्षणिकः एवं प्रशासनिकसंबंधाः व्यवस्थितम। प्रौद्योगिकीसंस्थानसंशोधनविधेयकः, २०१२ आईटी-बीएचयूसंस्थानं आई.आई.टी. (बी.एच.यू.) इति वाराणस्यां घोष्यते। २४ मार्च मासे २०११ तमे वर्षे लोकसभया तथा अप्रैल २०११ तमे राज्यसभया अयं विधेयकं प्रकासितं। आगामि समये विधेयकस्य राष्ट्रपती द्वारा स्विकृतिः जातम्।
 
== सम्बद्धाः लेखाः ==
 
* [[श्रीकृष्णः]]
* [[भारतम्]]
* [[महाभारतम्]]
* [[अभिमन्युः]]
"https://sa.wikipedia.org/wiki/काशीहिन्दुविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्