"पण्डिता रमाबाई" इत्यस्य संस्करणे भेदः

No edit summary
1
पङ्क्तिः ८:
इंगलैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत् तत्र सा भारतस्य विधवास्त्रीणा सहायताम् अर्धसञ्चयम् अकरोत्। भारतं प्रात्यगत्य मुम्बईनगर सा 'शारदा-सदनम् अस्थापयत्। अस्मिन् आश्रमे निस्सहायाः स्त्रियः निवसन्ति स्म। तत्र स्त्रियः मुद्रण-गुण- काष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्मा परम् इदं सदन पुर्णनगरे स्थानान्तरित आतम्। तत: पुणेनगरस्य समीपे केडगाव- स्थाने 'मुक्तिमिशन" नाम संस्थान तया स्थापितम्। अत्र अधुना अपि निराश्रिताः स्त्रियः ससम्मान जीवन
1922 तमे ख्िष्टाे रमामाई-महोदवायाः निधनम् अभवत्। सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत्। समाजसेवायाः अतिरिक्त लेखनक्षेत्र अपि तस्याः महत्वपूर्णम् अवदानम् अस्तिा स्त्रीधर्मनीतिहाई कास्ट हिन्दू विमेन' इति तस्याः प्रसिद्ध रचनाद्वयं वर्तते।
 
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]
"https://sa.wikipedia.org/wiki/पण्डिता_रमाबाई" इत्यस्माद् प्रतिप्राप्तम्