"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १३४:
 
[[वर्गः:सारमञ्जूषा योजनीया‎]]
 
== भाषा संस्कृतिः ==
 
संयुक्तराज्ये सङ्घीयस्तरे कोऽपि व्यावहारिकभाषा नास्ति किन्तु [[आङ्ग्लः]] इति वास्तविक राष्ट्रभाषा अस्ति। आङ्ग्लभाषा ३२ राज्यानां व्यावहारिकभाषा अपि अस्ति ।
* [[आङ्ग्ल]] [[हवाईयनभाषा|हवाईयन]] च [[हवाई|हवाईभाषायां]] आधिकारिकभाषौ स्तः ।
* [[आङ्ग्ल]] २० स्वदेशी भाषा च [[अलास्का|अलास्काप्रदेशे]] आधिकारिकभाषा सन्ति ।
* अन्येषु बह्वीषु सम्पूर्णे देशे देशी-नियन्त्रित-भूमिषु आधिकारिकभाषासु '''एल्गोङ्कन''', '''चेरोकी''', '''सियु''' च स्तः।
* [[फ्रान्सीस्भाषा]] [[मेन|मेनप्रदेशे]] [[लुईजियाना|लुईजियानाप्रदेशे]] च वास्तविकः परन्तु अनधिकृतः भाषा अस्ति ।
* [[न्‍यू मेक्‍सिको|न्यूमेक्सिकोप्रदेशस्य]] कानूनम् [[स्पेनिशः|स्पेन्भाषायाः]] विशेषपदवीं ददाति ।
* पञ्चप्रदेशे आङ्ग्लभाषायाः अपि च एकस्याः वा अधिकायाः स्वदेशीयायाः भाषायाः च आधिकारिकाः सन्ति -
** [[स्पेनिशः]] ([[पोर्टो रीको]])
** [[समोअन]] ([[अमेरिकायाः समोआ]])
** [[चमोर्रो]] ([[गुआम]], [[उत्तरीय मारियाना द्वीपः]])
** [[कैरोलिनियन्]] ([[उत्तरीय मारियाना द्वीपः]]) ।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/संयुक्तराज्यानि" इत्यस्माद् प्रतिप्राप्तम्