"हिन्दी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
|imagesize=
|imagecaption=देवनागरीलिपियते '''हिन्दी''' शब्दः
|states={{IND|भारतम्}}<br> [[मारिषस्]], [[दक्षिण-अफ्रीकाआफ्रिका]], [[संयुक्तराज्यानि|संयुक्तराज्यानि अमरिका]], [[केनडा]], [[नेपालदेशः|नेपालः]]<!--not Mauritius, Suriname, etc. unless you have refs for Manak Hindi-->
|speakers=
|date=1991
|speakers2= कुल - ४९ कोटिः (४९० मिलियन्), [[उर्दू]] सहितं)<ref>[http://www.bbc.co.uk/languages/other/guide/urdu/steps.shtml BBC: A Guide to Urdu]</ref>
|familycolor= हिन्द्-यूरोपीय
|fam1=[[हिन्द्हिन्द-यूरोपीयभाषाः|हिन्द्हिन्द-यूरोपीयभाषाकुटुम्बःयूरोपीय]]
|fam2=[[हिन्द्हिन्द-ईरानीयभाषाः|हिन्द्हिन्द-ईरानीय]]
|fam3=[[हिन्द्हिन्द-आर्यभाषाः|हिन्द्हिन्द-आर्य]]
|fam4=[[केन्द्रीयहिन्द-आर्यभाषाः|केन्द्रीयहिन्द-आर्य]]
|fam4=केन्द्रीयक्षेत्रेयशाखा
|fam5=[[केन्द्रीयहिन्द-आर्यभाषाः#पाश्चात्यहिन्दी|पाश्चात्यहिन्दी]]
|fam5=पश्चिमेयहिन्दी
|fam7fam6=[[हिन्दुस्थानीभाषा]]
|fam6=खडीबोली
| ancestor=[[शौरसेनीप्राकृतम्]]
|fam7=[[हिन्दुस्थानीभाषा]]
| ancestor2=[[शौरसेनीप्राकृतम्|शौरसेनी]] [[अपभ्रंसः]]
|script=[[देवनागरी]]
| ancestor3=[[पुरातनहिन्दीभाषा|पुरातनहिन्दी]]
|nation={{IND|भारत}}
| ancestor4=[[हिन्दुस्थानीभाषा|हिन्दुस्थानी]]
|agency=केन्द्रीयहिन्दी आयुक्तः (भारतः)<ref>Central Hindi Directorate regulates the use of [[Devanagari]] script and Hindi spelling in [[India]]. Source: [http://hindinideshalaya.nic.in/hindi/introduction.html Central Hindi Directorate: Introduction]</ref>
| ancestor5=[[कौषवी उपभाषा|कौरवी]]
| script={{unbulleted list
|script=[[देवनागरी]] (आधिकारिक)
|[[कैथीलिपिः|कैथी]] (ऐतिहासिक)
|[[महाजनीलिपिः|महाजनी]] (ऐतिहासिक)
|[[लण्डालिपयः|लण्डा]] (ऐतिहासिक)}}
|nation={{IND|भारतभारतम्}}
|agency=केन्द्रीयहिन्दी आयुक्तः (भारतम्)<ref>केन्द्रीयहिन्दीनिदेशालयः भारतदेशे देवनागरीलिप्याः हिन्दीवर्तनीयाश्च प्रयोगं नियन्त्रयति । स्रोतः: [http://hindinideshalaya.nic.in/hindi/introduction.html केन्द्रीयहिन्दीनिदेशालयः: परिचयः]</ref>
|iso1=hi
|iso2=hin
Line २७ ⟶ ३५:
|notice=}}
 
'''हिन्दी'''भाषा सांविधानिकरूपेण [[भारतम्|भारतस्य]] एका भाषाआधिकारिकभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः[[चीनीभाषा]]याः अनन्तरं स्थानं हिन्दीभाषायाः । [[उत्तरभारतम्|उत्तरभारते]] अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दी-भाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । [[फिजी]], मारिशस्[[मारिषस्]], गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, [[नेपालदेशः|नेपालदेशे]] केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।
 
==शब्दानां व्युत्पत्तिः==
 
हिन्दीशब्दस्य मूलं [[संस्कृतम्|संस्कृतस्य]] सिन्धुशब्दः इति मन्यते । 'सिन्धु'इत्येषः शब्दः [[सिन्धूनदी|सिन्धुनदीं सिन्धुनदीं]] परितः विद्यमानां भूमिं च निर्दिशति । अयं सिन्धुशब्दः इरानीयानां मुखे 'हिन्दु' इति जातम् । ततः हिन्दी, हिन्द इति जातम् । अग्रे इरानीयाः भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा 'हिन्द्'शब्देन पूर्णं भारतं निर्देष्टुम् आरब्धवन्तः । इरानीभाषायाः 'ईक'प्रत्ययस्य योजनेन 'हिन्दीक' (हिन्दस्य) इति जातम् । यूनानीशब्दस्य 'इन्दिका'शब्दस्य आङ्ग्लशब्दः 'इण्डिया'इति जातम् ।
 
==हिन्दीभाषा उर्दुभाषा च==
भाषाकोविदाः हिन्दी उर्दूभाषा[[उर्दू]]भाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या[[देवनागरी]]लिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा फारसीलिप्या लिख्यते । फारसि-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।
 
==परिवारः==
हिन्दीभाषा [[हिन्द-युरोपीयभाषापरिवारेयूरोपीयभाषाः|हिन्द-यूरोपीयभाषापरिवारे]] अन्तर्भवति । इयं हिन्द्[[हिन्द-इरानीशाखायाःईरानीयभाषाः|हिन्द-ईरानीयशाखायाः]] हिन्द्[[हिन्द-आर्यभाषाः|हिन्द-आर्य-उपशाखायां]] वर्गीकृता अस्ति । हिन्द-आर्यभाषाः संस्कृतभाषोत्पन्नाः सन्ति । [[उर्दू]], कश्मीरी[[काश्मीरीभाषा|काश्मीरी]], बंगाली[[बाङ्गलाभाषा|बाङ्ग्ला]], उड़िया[[ओडियाभाषा|ओडिया]], पंजाबी[[पञ्जाबीभाषा|पञ्जाबी]], [[रोमानीभाषा|रोमानी]], [[मराठीभाषा|मराठी]] [[नेपाली भाषा|नेपाली]] इत्यादयः भाषाः हिन्द-आर्यभाषाः सन्ति ।
 
==निर्माणकालः==
 
[[अपभ्रंशः|अपभ्रंशस्य]] समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः 'सङ्क्रान्तिकालः'इति निर्देष्टुं शक्यः । हिन्दीभाषायाः स्वरूपं [[शौरसेनीप्राकृतम्|शौरसेनी]]-[[अर्धमागधीप्राकृतम्|अर्धमागधीभाषयोः]] अपभ्रंशात् विकसितमस्ति । १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते ।
 
अपभ्रंशस्य सम्बन्धे 'देशी'शब्दस्य प्रयोगः आधिक्येन श्रूयते । वस्तुतः 'देशी'शब्दः देशीशब्दं देशीभाषां च निर्दिशति । प्रश्नः अस्ति - देशीयशब्दः कस्याः भाषायाः ? इति । भरतमुनिः नाट्यशास्त्रे ये शब्दाः संस्कृतस्य तत्समो वा तद्भवो वा न विद्यन्ते तान् देशीशब्देन निर्दिशति । 'देशी'शब्दाः जनैः भाषितभाषायां रूढिगताः भवन्ति । ते सामान्यतः अपभ्रंशाः एव भवन्ति । जनभाषा व्याकरणनियमान् न अनुसरन्ति अपि तु व्याकरणमेव जनभाषाप्रवृत्तेः विश्लेषणं करोति । प्राकृतव्याकरणं संस्कृतस्य अनुसरणम् अकरोत् । संस्कृतं प्रकृतिः मन्यते । अतः ये शब्दाः तस्य नियमानुसारं न भवेयुः ते सर्वे देशीशब्दाः इति निर्दिश्यन्ते ।
Line ४७ ⟶ ५५:
==इतिहासः==
हिन्दीसाहित्यस्य इतिहासः अत्यन्तं विस्तृतः प्राचीनश्च विद्यते । अयं कालः त्रिधा विभक्तुं शक्या ।
 
===आरम्भकालः===
[[Image:Idioma hindi.png|left|thumb|300px|भारते हिन्दीभाषी क्षेत्रम्]]
Line ५४ ⟶ ६३:
इयं भाषा संस्कृतभाषायाः साक्षात् पुत्री । अध: कानिचलहिन्दीवाक्यानि, तेषां प्रचलितं [[संस्कृतम्|संस्कृतस्य]]रूपञ्च प्रदत्तम्‌ ।
 
* नहीं, मिलता नहीं.नहीं। / न हि, न प्राप्यते।
* मित्र से मिल.मिल। / मित्रेण मिल।
 
* कितना मूल्य हुआ? / कियत् मूल्यम् अभवत् ?
* खरीदनें में बहुत रुपये लगेंगे। / क्रयणार्थं बहूनि रुप्यकाणि आवश्यकानि।
* तुम सफाई पर ध्यान नहीं देते.देते। / त्वं स्वच्छताया: विषये ध्यानं न ददासि।
 
* मैं चिन्तित हूं.हूँ। / अहं चिन्तितः अस्मि।
* क्षण में सब करता हूं.हूँ। / क्षणाभ्यन्तरे सर्वं करोमि।
* मैं आज गीता पढता हूं.हूँ। / अहं अद्य गीतां पठामि।
* यौवन में बंदरिया सुन्दरी.सुन्दरी। / यौवने मर्कटी सुन्दरी।
 
* ग्राम में कृषक बसते हैं.हैं। / ग्रामे कृषका: वसन्ति।
* काल की कुटिल गति.गति। / कालस्य कुटिला गतिः।
* आशा दुःख का कारण है / आशा दु:खस्य कारणम्‌।
* मूल नष्ट हो जाने पर न तो फल, न पुष्प होते हैं / नष्टे मूले नैव फलं न च पुष्पम्‌।
<table border="1" cellpadding="2" cellspacing="0" align="right" width="300">
<tr><th colspan="2" bgcolor=lawngreen><big> '''हिन्दी''' </big></th></tr>
Line ११४ ⟶ १२३:
 
== सम्बद्धाः लेखाः ==
 
* [[हिन्दुस्थानीभाषा]]
* [[उर्दू]]भाषा
* [[हिन्द्हिन्द-आर्यभाषाः]]
* [[हिन्द्-यूरोपीयभाषाः]]
* [[संस्कृतम्]]
* [[भारतस्य भाषाः]]
* [[भारतस्य संविधानस्य अष्टम अनुसूची:|अष्टम अनुसूचीभाषाः]]
* [[भारतस्य आधिकारिकभाषाः]]
* [[भारतम्]]
 
== सन्दर्भाः ==
== उल्लेखाः ==
[[वर्गः:भाषाः]]
[[वर्गः:भारतीयभाषाः]]
"https://sa.wikipedia.org/wiki/हिन्दी" इत्यस्माद् प्रतिप्राप्तम्