"पश्चिमवङ्गराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः ५६:
| population_density_km2 = auto
| population_note =
| timezone1 = [[भारतीयमानकसमयः|भा॰मा॰स॰]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05०५:30३०
| iso_code = [[ISO 3166-2:IN|IN-WB]]
| blank_name_sec1 = [[Human Development Index|HDI]]
पङ्क्तिः ६८:
| blank1_info_sec2 = [[बाङ्गलाभाषा]]
| website = [http://www.westbengal.gov.in/ westbengal.gov.in]
| footnotes = {{note|leg|*}} २९४निर्वाचिताः १ अनुसूचितः
}}
'''पश्चिमबङ्ग (পশ্চিম বঙ্গ)''' भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - [[(कलिकाता)कोलकाता]] । अत्रत्या जनसङ्ख्या - ९,१०,००,००० अस्ति । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः ३४,२६७ चतुरस्र कि मी मितः अस्ति । एतत् राज्यं परितः नेपालम्, भूटान्, बाङ्गलादेशः विद्यन्ते । उत्कल/उड़ीसा, झारखण्ड, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।
"https://sa.wikipedia.org/wiki/पश्चिमवङ्गराज्यम्" इत्यस्माद् प्रतिप्राप्तम्