"हृदयम्" इत्यस्य संस्करणे भेदः

1
1
पङ्क्तिः ४:
हृदयं एकं मांसपेशीं अङ्गं यत् सम्पूर्णशरीरे रक्तं पम्पं कृत्वा ऊतकानाम् अङ्गानाम् च प्राणवायुः पोषकद्रव्याणि च प्रयच्छति । वक्षःस्थले, फुफ्फुसानां मध्ये, उरोस्थिपृष्ठे च स्थितं, मुष्टिप्रमाणं च भवति । अत्र हृदयस्य शरीररचनाशास्त्रस्य संक्षिप्तं अवलोकनं भवति ।
 
== कक्ष्याः ==
कक्ष्याः : हृदयस्य चत्वारः कक्ष्याः सन्ति - दक्षिणः अलिन्दः, वाम-अलिन्दः, दक्षिण-निलयः, वाम-निलयः च । अलिन्दानि ऊर्ध्वकक्षाणि निलयानि अधः कक्षाणि च । दक्षिण अलिन्दः शरीरात् आक्सीजनरहितं रक्तं प्राप्य दक्षिणनिलयस्य अन्तः प्रेषयति । ततः दक्षिणनिलयः रक्तं प्राणवायुप्रदानार्थं फुफ्फुसेषु प्रेषयति । वाम-अलिन्दः फुफ्फुसात् आक्सीजनयुक्तं रक्तं प्राप्य वामनिलयस्य अन्तः प्रेषयति । ततः वामनिलयः रक्तं शरीरस्य शेषभागं प्रति प्रेषयति ।
 
हृदयस्य चत्वारः कक्ष्याः सन्ति, ये द्वयोः ऊर्ध्वकक्षयोः युग्मयोः विभक्ताः सन्ति । ऊर्ध्वकक्ष्याः अलिन्दाः, अधोः कक्ष्याः निलयम् । दक्षिण अलिन्दः दक्षिणनिलयः च मिलित्वा आक्सीजनयुक्तं रक्तं फुफ्फुसेषु पम्पं कर्तुं कार्यं कुर्वन्ति, वामअलिन्दः वामनिलयः च मिलित्वा आक्सीजनयुक्तं रक्तं शरीरस्य शेषभागेषु पम्पं कुर्वन्ति
कपाटाः : हृदयस्य चत्वारः कपाटाः सन्ति ये कक्षयोः मध्ये रक्तस्य प्रवाहं नियन्त्रयन्ति । त्रिकपाटः दक्षिणालिन्दस्य दक्षिणनिलयस्य च मध्ये भवति । फुफ्फुसकपाटः दक्षिणनिलयस्य फुफ्फुसधमनीयाश्च मध्ये भवति, या फुफ्फुसेषु रक्तं वहति । माइट्रल-कपाटः द्विकस्पिड-कपाटः इति अपि ज्ञायते, सः वाम-अलिन्दस्य वाम-निलयस्य च मध्ये भवति । महाधमनीकपाटः वामनिलयस्य महाधमनीयाश्च मध्ये भवति, यत् शरीरस्य शेषभागं प्रति रक्तं वहति ।
 
दक्षिण अलिन्दः शरीरात् आक्सीजनरहितं रक्तं द्वयोः बृहत् नाडीयोः माध्यमेन प्राप्नोति, श्रेष्ठशिराकावा, अधमशिराकावा च । ततः दक्षिणं अलिन्दं संकुचितं कृत्वा त्रिकस्पिडकपाटद्वारा दक्षिणनिलयस्य अन्तः रक्तं पम्पं करोति ।
 
दक्षिणनिलयः दक्षिणअलिन्दस्य अपेक्षया अधिकस्नायुकक्षः भवति, तस्य दायित्वं भवति यत् आक्सीजनरहितं रक्तं प्राणवायुप्रदानार्थं फुफ्फुसेषु पम्पं करोति दक्षिणनिलयः संकुचति, रक्तं फुफ्फुसकपाटद्वारा, फुफ्फुसधमनीयां च पम्पं करोति, या रक्तं फुफ्फुसपर्यन्तं वहति
 
वाम-अलिन्दः चतुर्भिः फुफ्फुस-नाडीभिः फुफ्फुसात् प्राणवायुयुक्तं रक्तं प्राप्नोति । ततः वाम-अलिन्दः संकुचितः भूत्वा माइट्रल्-कपाटद्वारा वाम-निलयस्य अन्तः रक्तं पम्पं करोति ।
 
वामनिलयः हृदयस्य बृहत्तमः स्नायुयुक्तः च कक्षः अस्ति, तस्य दायित्वं भवति यत् शरीरस्य शेषभागेषु प्राणवायुयुक्तं रक्तं प्रवाहयति वामनिलयः संकुचति, रक्तं महाधमनीकपाटद्वारा महाधमनीयां च प्रविशति, या शरीरस्य बृहत्तमा धमनी अस्ति । ततः प्राणवायुयुक्तं रक्तं शरीरस्य शेषभागेषु वितरितं भवति ।
 
हृदयस्य कक्ष्याः समन्वितरूपेण मिलित्वा कार्यं कुर्वन्ति यत् आक्सीजनयुक्तं रक्तं शरीरस्य अङ्गानाम् ऊतकानाञ्च कृते पम्पं भवति, यदा तु आक्सीजनयुक्तं रक्तं आक्सीजनयुक्तं रक्तं आक्सीजनीकरणार्थं फुफ्फुसेषु पम्पं भवति हृदयस्य कक्ष्याः कार्यस्य अवगमनं हृदयस्य स्थितिनिदानं चिकित्सां च कर्तुं महत्त्वपूर्णम् अस्ति ।
 
== कपाटाः ==
कपाटाः : हृदयस्य चत्वारः कपाटाः सन्ति ये कक्षयोः मध्ये रक्तस्य प्रवाहं नियन्त्रयन्ति । त्रिकपाटः दक्षिणालिन्दस्य दक्षिणनिलयस्य च मध्ये भवति । फुफ्फुसकपाटः दक्षिणनिलयस्य फुफ्फुसधमनीयाश्च मध्ये भवति, या फुफ्फुसेषु रक्तं वहति । माइट्रल-कपाटः द्विकस्पिड-कपाटः इति अपि ज्ञायते, सः वाम-अलिन्दस्य वाम-निलयस्य च मध्ये भवति । महाधमनीकपाटः वामनिलयस्य महाधमनीयाश्च मध्ये भवति, यत् शरीरस्य शेषभागं प्रति रक्तं वहति ।
 
धमनयः नाडयः च : हृदयस्य रक्तस्य आपूर्तिः कोरोनरी धमनीभिः भवति, ये महाधमनीतः शाखाः भवन्ति । कोरोनरी नाडयः हृदयस्नायुतः रक्तं निष्कास्य दक्षिण अलिन्दं प्रति प्रत्यागच्छन्ति ।
"https://sa.wikipedia.org/wiki/हृदयम्" इत्यस्माद् प्रतिप्राप्तम्