"वन्दे मातरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
.. '''वन्दे मातरम्''' ..
 
वंदे मातरम्
 
[[बंकिमचन्द्र चट्टोपाध्याय]]
Line ७ ⟶ ५:
वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
 
शस्य श्यामलां मातरं .
शुभ्र ज्योत्स्ना पुलकित यामिनीम्
 
फुल्ल कुसुमित द्रुमदलशोभिनीम्,
सुहासिनीं सुमधुर भाषिणीम् .
पङ्क्तिः १५:
सप्त कोटि कण्ठ कलकल निनाद कराले
निसप्त कोटि भुजैर्ध्रुत खरकरवाले
 
के बोले मा तुमी अबले
बहुबल धारिणीं नमामि तारिणीम्
Line २१ ⟶ २२:
तुमि विद्या तुमि धर्म,तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
 
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
Line २७ ⟶ २९:
त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
 
वाणी विद्यादायिनी,नमामि त्वाम्
नमामि कमलां अमलां अतुलाम्
"https://sa.wikipedia.org/wiki/वन्दे_मातरम्" इत्यस्माद् प्रतिप्राप्तम्