"गोपालगञ्जनगरम्" इत्यस्य संस्करणे भेदः

 
No edit summary
पङ्क्तिः १:
गोपालगंजः [[भारत]]देशस्य [[बिहार]]प्रान्तस्य [[सारण]]प्रमण्डलस्य एकः [[जनपदः]] अस्ति। गंडकनद्याः पश्चिमीतटे स्थितः अयं [[भोजपुरी]]भाषिकः जनपदः ईक्षूत्पादनार्थं प्रसिद्धमस्ति। मध्यकालीनभारतवर्षे चेरनृपानां आंग्लशासने हथुआस्थ शाहीवंशस्य केन्द्रः चासीत्‌। अयं जनपदः बिहारराज्यस्य पूर्वमुख्यमन्त्री [[लालूप्रसादयादव]]महोदयस्य गृहजनपदोऽस्ति।
<h2></span><span class="mw-headline" id="इतिहासः.E0.A4.87.E0.A4.A4.E0.A4.BF.E0.A4.B9.E0.A4.BE.E0.A4.B8:">इतिहासःइतिहास:</span></h2>
<p>अयं जनपदः ऐतिहासिकपृष्ठभूमियुक्तः समृद्धसंस्कृतियुक्तश्च। वीरश्रेष्ठमल्लवंशस्याभिधानमपि एतेन जनपदेन सह युज्यते। पुरातनकाले जनपदोऽयं [[नेपाल]]राष्ट्रस्य भागः आसीत्‌। ०२ अक्तूबर, १९७३ ख्रीष्टाब्दे प्राचीनसारणजनपदस्य बहिः भूत्वा एकः स्वतन्त्रः जनपदः अभवत्‌।</p>
<h2><span class="mw-headline" id="भूगोलः">भूगोलः</span></h2>
"https://sa.wikipedia.org/wiki/गोपालगञ्जनगरम्" इत्यस्माद् प्रतिप्राप्तम्