"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
सम्सकृत नाटकरूपॆषु सव्रपुरातनम् प्रथमम् च भवति कूटियाट्टम्। केरलॆ चाक्यार् इति ब्राह्मणैविभागॆन् अनुष्ठानकलारूपॆण् अस्य प्रयोग; वर्ततॆ। वनितापात्रा वनिताभि ऎव् अभिनय: क्रियतॆ इति सविशॆषता ऎव। अधुना युनस्कॊ इति सम्स्थया सम्रक्षणियकलासु अग्रिमस्थनम् अस्मै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴावु]] कूटियाट्टॆ वाद्यम|thumb|right|250px]]
==वाद्यम्==
मिऴाव् इति ऎक: प्रत्यॆकम् वाद्यॊपकरण: अस्यकृतॆ उपयुज्यतॆ। दीर्घॆ घटॆ वत्सस्य चर्मॆण दृढम् बद्ध्वा तस्य निर्माण:
[[en:koodiyattam]]
[[ml:കൂടിയാട്ടം]]
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्