"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
| मताः =वैधिकधर्मः, बौद्धधर्मः जैनधर्मः च
}}
{{Kings of Maurya Empire}}
मौर्यसाम्राज्यम् प्राचीनभारतस्य एकम् विशालं साम्राज्यम् आसीत्। एतत् साम्राज्यं क्रि पू ३२१ तमे वर्षे चन्द्रगुप्तमौर्येण स्थापितम्। अस्य राजधानी पाटलिपुत्रपुरम् आसीत्। कन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरम् नन्दराजम् विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारत परिजयते स्म। एतत् वसुदायाः महिष्टराज्येषु एकम् अवर्तत। चन्द्रगुप्तः कलिङ्गम् ऋते समस्तभारतम् विजितवान्। तस्य पौत्रः अशोकः कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशॊकः बौद्धधर्मम् स्वीकृतवान्। अस्मिन् काले कौटिल्येन अर्थशास्त्रं अपि लिखितम्। अशॊकस्य सिंहस्थम्भं भारतगणराज्यस्य मुद्रिका विद्यते।
<gallery>
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्